________________
प्रव० सारोद्धारे तत्त्वज्ञानवि०
१९९देवानामुत्पत्तिविरहः
गा. १०६७-७१
॥३३९॥
| गोयमा! जहन्नेणवि संखेजे दीवसमुद्दे उक्कोसेणवि संखेजे दीवसमुद्दे' इति ॥ ६५॥ अथ नारकतिर्यङ्नरामराणां मध्ये कस्य कस्यां | दिशि प्रभूतोऽवधिरिति प्रतिपादयन्नाह-'भवणे'त्यादि, भवनपतीनां व्यन्तराणां चावधिरूद्ध बहुकः-प्रभूतः, शेषासु च दिक्षु खल्प| विषय एवावधिः, एवमग्रेऽपि भावनीयं, शेषाणां तु वैमानिकदेवानां पुनरधः प्रभूतोऽवधिः ज्योतिष्कनारकाणां तिर्यक्प्रभूतः, तथा तिर्य
ग्मनुष्याणां सम्बंध्यवधिरौदारिकावधिरुच्यते अयं तु चित्रो-नानाप्रकारः, केषाञ्चिदूर्द्ध बहुः अन्येषां त्वधः परेषां तु तिर्यक् केषाञ्चित् |तुल्य इति भावः १५८ ॥ ६६ ॥ सम्प्रति 'उप्पत्तीए विरहो'त्ति नवनवत्यधिशततमं द्वारमाह
भवणवणजोइसोहमीसाण चउवीसई मुहुत्ता उ । उक्कोस विरहकालो सबेसु जहन्नओ समओ ॥ ६७ ॥ नव दिण वीस मुहुत्ता बारस दस चेव दिण मुहुत्ता उ । बावीसा अद्धं चिय पणयाल असीद दिवससयं ॥ ६८॥ संखिज्ज मास आणयपाणय तह आरणचुए वासा । संखेजा विनेया गेविजेसुं अओ वोच्छं ॥ ६९॥ हिडिमे वाससयाई मज्झिम सहसाई उवरिमे लक्खा । संखिजा विन्नेया जहसंखेणं तु तीसुंपि ॥ ७० ॥ पलिया असंखभागा उक्कोसो होइ विरहकालो
उ । विजयाइसु निद्दिट्टो सब्वेसु जहन्नओ समओ ॥ ७१॥ 'भवणे'त्यादिगाथाचतुष्कं, इह भवनपत्यादिषु देवाः प्रायः सततमुत्पद्यन्ते कदाचिदेव त्वन्तरं, तच्च सामान्येन चतुर्विधेष्वपि समुदितेषु देवेषु द्वादश मुहूर्ताः, तदनन्तरमवश्यमन्यतमस्मिन् कश्चिद्देव उत्पद्यते एव, उक्तं च-गब्भयतिरिनरसुरनारयाण विरहो मुहुत्व बारसग" [गर्भजतिर्यङ्नरसुरनारकाणां विरहो मुहूर्तानां द्वादशकं ] मिति, विशेषतस्तु भवनवासिषु व्यन्तरेषु ज्योतिष्केषु सौधर्मे
CARNATAKAAR
९॥
HainEducation
For Private
Personal use only