________________
"
X
-
प्रव० सारोद्धारे तत्त्वज्ञानवि०
१९८ देवा| नामवधिः
5
- 6
I
१०६१-६६
4
॥३३८॥
द्रष्टव्यं, प्रथमां-रत्नप्रभाख्यां पृथिवीं यावत्, रत्नप्रभायाः पृथिव्याः सर्वाधस्तनं भाग यावदुत्कृष्टतोऽवधिना पश्यतः, सनत्कुमारमाहेन्द्राविन्द्रौ द्वितीयां-शर्कराप्रभां पृथिवीं यावत् , शर्कराप्रभायाः पृथिव्या अधस्तनं सर्वान्तिमं चरमं भागं यावदित्यर्थः, एवमुत्तरत्रापि भावनीयं, ब्रह्मलोकलान्तकौ तृतीयां-वालुकाप्रभा यावत् , शुक्रसहस्रारौ चतुर्थी पङ्कप्रभा यावत् , तथा आनतप्राणतकल्पयोर्देवाः-इन्द्रतत्सामानिकादयः पञ्चमी पृथिवीं-धूमप्रभा याववधिना पश्यन्ति, आरणाच्युतदेवा अपि तामेव पञ्चमी पृथ्वीं यावत् , तथा आनतप्राणतदेवेभ्य आरणाच्युतदेवास्तामेव विशुद्धतरां बहुपर्यायां च, तत्राप्यानतदेवेभ्यः प्राणतदेवाः आरणदेवेभ्यश्चाच्युतदेवाः सविशेषां | पश्यन्ति, उत्तरोत्तरदेवानां विमलविमलतरावधिज्ञानसद्भावात् , एवं प्रागुत्तरत्र च सर्वत्र भावनीयं, तथा अधस्तनमध्यमवेयकाः 'आधेये आधारोपचारात्' तन्निवासिनो देवाः षष्ठीं-तमःप्रभां पृथिवीं यावत्पश्यन्ति, उपरितनप्रैवेयकवासिनो देवाः सप्तमी पृथिवीं यावत् , अनुत्तरविमानवासिनस्तु देवाः सम्भिन्नां-परिपूर्णा लोकनाडी-लोकमध्यवर्तिनी सनाडीमधस्तादवधिना पश्यन्ति, उक्तं च तत्त्वार्थभाष्ये-"अनुत्तरविमानवासिनस्तु कृत्स्ना लोकनालिं पश्यन्ती"ति, अन्ये तु स्वविमानध्वजादूर्द्धमदर्शनात् किञ्चिदूनां लोकनाडी पश्यन्तीत्याहुः, तदेवमधस्तादवधिविषयभूतं क्षेत्रमुक्तं ।। ६१ ।। ६२ ।। ६३ ।। सम्प्रति तदेव तिर्यगूई चाह 'एएसिमित्यादि, एतेषांशक्रेशानादिदेवानां तिर्यक्-तिरश्चीनमवधिविषयं क्षेत्रमसङ्ख्येया द्वीपाः सागराश्च, असङ्ख्यातान् द्वीपानसङ्ख्यातांश्च समुद्रानवधिना तिर्यक्पश्यन्तीत्यर्थः, केवलमेतदेव द्वीपसमुद्रासङ्ख्येयकं 'उवरिमया' इति उपर्युपरिवर्तिकल्पवासिनो देवा बहुकतरं, उपलक्षणमेतत् बहुकतम |च तिर्यगवधिना पश्यन्ति, उपर्युपरिदेवलोकनिवासिनां विशुद्धविशुद्धतरावधिज्ञानसद्भावात् , ऊर्द्ध पुनः सर्वेऽपि शक्रादयो देवाः स्वकल्पस्तूपादीन्-स्वखविमानचूलाध्वजादिकं यावत्पश्यन्ति न परतः, तथा भवस्खाभाव्यात् , जघन्यतः पुनरमी सर्वेऽपि सौधर्मादयोऽनुत्तरवि
k%
C
BUR
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org