SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ ४ 'भवणे' त्या दिगाथाचतुष्टयं, भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानेषु देवानामुत्सेधाङ्गुलेन देहमानमुत्कर्षतः सप्त रत्नयो - हस्ता भवन्ति, | शेषे द्विके द्विके द्विके चतुष्के च एकैकहानिः - एकैकहस्तविषया हानिर्वक्तव्या, तद्यथा - सनत्कुमारमाहेन्द्रयोरुत्कर्षतः षट् हस्ताः शरीरप्रमाणं ब्रह्मलोकलान्तकयोः पञ्च शुक्रसहस्रारयोश्चत्वारः आनतप्राणतारणाच्युतेषु त्रय इति, तथा ग्रैवेयकेषूत्कर्षतः शरीरप्रमाणं द्वौ ★ रत्नी एकश्च रत्निरनुत्तरेषु भवेत्, एषा च सप्तहस्तप्रमाणादिका उत्कृष्टावगाहना भवधारणीया वेदितव्या ।। ५५ ।। ५६ ।। साम्प्रतमुत्त४ वैक्रिय रूपावगाहनामानमाह - 'सबैसु' इत्यादि, भवनपत्यादिषु अच्युतदेवलोकपर्यन्तेषु सर्वेषामपि देवानामुत्तरवैक्रिया तनुरुत्कर्षतो ॥ ३३७ ॥ हे योजनानां शतसहस्रं, योजनलक्षप्रमाणा भवतीत्यर्थः, प्रैवेयकेषु अनुत्तरेषु च देवानामुत्तरवैक्रिया तनुर्नास्ति, सत्यामपि शक्तौ प्रयोजना प्रव० सारोद्धारे तत्त्वज्ञा नवि० भावतस्तदकरणात्, उत्तरवैक्रियं ह्यत्र गमनागमननिमित्तं परिचारणानिमित्तं वा क्रियते, न चैतेषामेतदस्तीति ॥ ५७ ॥ सम्प्रति जबन्यतो भवधारणीयामुत्तरवैक्रियां चाह - 'अंगुले 'त्यादि, सर्वेषामपि भवनपत्यादीनां भवधारणीया - स्वाभाविक्यवगाहना जघन्याऽङ्गुलस्यासङ्ख्येयो भागः, सा च प्रारम्भे उत्पत्तिप्रथमसमये समवसेया, उत्तरवैक्रिया पुनरवगाहना जघन्याऽङ्गुलस्य सङ्ख्येयो भागः, पर्याप्तत्वेन तस्य तथाविधजीवप्रदेशसङ्कोचाभावात्, साऽपि प्रारम्भे उत्तरवैक्रियशरीरनिर्माणप्रथमसमये द्रष्टव्या १९६ ॥ ५८ ॥ साम्प्रतं 'लेसाउ' ति सप्तनवत्यधिकशततमं द्वारमाह Jain Education International fever नीला काऊ तेऊलेसा य भवणवंतरिया । जोइससोहंमीसाण तेऊलेसा मुणेयवा ॥ ५९ ॥ कप्पे सणकुमारे माहिंदे चेव बंभलोए य । एएसु पम्हलेसा तेण परं सुक्कलेसाओ ॥ ६० ॥ भवनपतयो व्यन्तराश्च कृष्णनीलकापोततेजोलेश्याकाः, कृष्णा नीला कापोती तैजसी चैषां लेश्या भवन्तीत्यर्थः, तत्रापि परमाधा For Private & Personal Use Only १९६ देव देहमानं १९७ देवा नां लेश्या गा. १०५५-६० ॥ ३३७ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy