SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ परिगृहीताः कुलाङ्गना इव अपरिगृहीताश्च वेश्या इव, तत्र सपरिग्रहाणां परिगृहीतानामितरासां च- अपरिगृहीतानां जघन्या स्थितिः सौधर्मे ईशाने च यथासङ्ख्यं पत्यं - पत्योपमं साधिकं च, किमुक्तं भवति ? - सौधर्मे परिगृहीतानां देवीनामपरिगृहीतानां च देवीनां जघन्यायुः पल्योपमं ईशाने परिगृहीतानामपरिगृहीतानां च देवीनां साधिकं पल्योपममिति, तथा सौधर्मे परिगृहीतानामपरिगृहीतानां ( प्रन्थानं १४००० ) चोत्कृष्टमायुर्यथाक्रमं सप्त पञ्चाशच पल्योपमानि ईशाने नव पञ्चपञ्चाशच, इयमत्र भावना - सौधर्मे परिगृहीतानामुत्कृष्टमायुः सप्त पल्योपमानि अपरिगृहीतानां पञ्चाशत्, ईशाने परिगृहीतानामुत्कृष्टमायुर्नव पल्योपमानि अपरिगृहीतानां च पञ्चपञ्चाशदिति १९४ ॥ ४६ ॥ सम्प्रति 'भवण'त्ति पञ्चनवत्यधिकशततमं द्वारमाह Jain Education International सत्तेव य कोडीओ हवंति बावत्तरी सयसहस्सा । एसो भवणसमासो भवणवईणं वियाणिज्जा ॥ ४७ ॥ चउसट्ठी असुराणं नागकुमाराण होइ चुलसीई । बावन्तरि कणगाणं वा कुमाराण छन्नउई ॥ ४८ ॥ दीवदिसाउदहीणं विज्जुकुमारिंदथणियअग्गीणं । छण्हंपि जुयलाणं वाषत्तरिमो सयसहस्सा ॥ ४९ ॥ इह संति वणयराणं रम्मा भोमनयरा असंखिज्जा । तत्तो संखिज्जगुणा जोइसियाणं विमाणाओ ॥ ५० ॥ बत्तीसऽट्ठावीसा बारस अट्ठ य चउरो सयसहस्सा । आरेण बंभलोया विमाणसंखा भवे एसा ॥ ५१ ॥ पंचास चत्त छच्चेव सहस्सा लंत सुक्क सहस्सारे । सय चउरो आणयपाणएसु तिन्नारणचुयए ॥ ५२ ॥ एक्कारसुत्तरं हेडिमेसु सत्तुत्तरं च मज्झिमए । For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy