SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ 454 प्रव० सा- रोद्धारे तत्त्वज्ञानवि० १९४ भवनपत्यादीनांस्थितिः ११२८-४६ ॥३४॥ 7-% "श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योमस्थितय" इति वचनश्रवणात् , तच्च तेषामागमानवगमविजृम्भितं, यदुक्तं प्रज्ञापनायाम्"वाणमंतरीणं भंते! केवइकालं ठिई पन्नत्ता ?, गोयमा! जहन्नेणं दस बाससहस्साई उकोसेणं अपलि भोवम"मिति, श्रीप्रभृतयस्तु भवनपतिदेव्यः, तथा च सङ्ग्रहणीटीकायां हरिभद्रसूरि:-"तासां भवनपति ने कायान्तर्गतत्वादिति ॥ ३९ ॥ अब भवनपतिज्यन्तरदेवदेवीनां जघन्यां व्यन्तरदेवानामुत्कष्टां च स्थितिमाह-दसे त्यादि, सूचकत्वात्सूत्रस्य 'भवण'त्ति भवनपतिदेवानां, उपलझणत्वात्तद्देवीनां च वनचराणां-व्यन्तरदेवानां तदेवीनां च जघन्येन स्थितिर्दश वर्षसहस्राणि, जघनं-अधस्तानिकृष्टो भागः तत्र भवं जघन्यंरोममलादि तच्च किल स्तोकं ततोऽन्यदपि स्तोकं लक्षणया जघन्य मित्युच्यते, केवलं भावप्रधानत्वानिर्देशस्य जघन्येन-जपन्यतया सर्वस्तोकतयेत्यर्थः, तथा व्यन्तराणां-व्यन्तरदेवानामुत्कृष्टां स्थिति विजानीयात् पल्योपमप्रमाणां, तदेवीनां तु पल्योपमार्धमुत्कृष्टा स्थितिः प्रागेवोक्तेति ।। ४० ॥ सम्प्रति ज्योतिष्कदेवदेवीनामुत्कृष्टां जघन्यां च स्थितिमाह-'पलिये'त्यादिगाथाद्वयं, ज्योतिष्कदेवास्तावञ्चन्द्रादित्यग्रहनक्षत्रतारकभेदात्पञ्चविधाः तदेव्योऽपि पञ्चविधा इति सर्वेऽपि दशविधाः, तत्र शशिनां-असायद्वीपसमुद्रवर्तिचन्द्रविमानवासि देवानां सवर्षलक्षं-वर्षाणां लक्षेणाधिकं पल्योपममुत्कृष्टमायु:, एवं रवीणां-आदित्यानामशेषाणां ससहस्र-वर्षाणां सहस्रेणाधिकं पस्योप|ममुत्कृष्टमायुः, तथा ग्रहनक्षत्रताराणां पल्योपमं पल्योपमा पल्योपमचतुर्भागश्च यथाक्रममुत्कृष्टमायुः, इयमत्र भावना-पहाणां-भौमबुधादीनां परिपूर्ण पल्योपमं नक्षत्राणां-अश्विन्यादीनां पल्योपमा तारकदेवानां च पल्योपमस्य चतुर्थो भाग उत्कृष्टमायुरिति, तथा तेषां -चन्द्रादित्यग्रहनक्षत्रतारकदेवानां सम्बन्धिन्याः स्थितेरध-समप्रतिभागरूपं तेषामेव सम्बन्धिनीनां देवीनां क्रमेणोत्कृष्टमायु:, केवलमन्यदेवीद्विके-नक्षत्रतारकदेवीद्वये तदेवार्धमधिकं-विशेषाधिकमवसेयं, इदमुक्तं भवति-चन्द्रविमानवासिनीनां देवीनां पस्योपमा पश्चा A 4 % % * Jain Education Interational For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy