SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ॐ प्रव० सा- प्युत्कृष्टतोऽपि पल्योपमासङ्ख्येयभागायुष्केष्वेव जायन्ते, नाधिकायुष्केष्विति ॥ ११॥ देवगतो पुनरुत्पद्यमानानां विशेषमाह-'तहे'- १९० एकेरोद्धारे पद त्यादिगाथानवकं, तथा संमूर्छिमतिर्यञ्चो देवेषूत्पद्यमाना भवनपतिव्यन्तरेष्वेव जायन्ते, न ज्योतिष्कादिषु, यस्मात्तेषां-सम्मूर्छिमतिरश्चांन्द्रियादीतत्त्वज्ञा- देवेषु पल्योपमासङ्ग्यातभागमात्रायुष्केष्वेवोपपातो, नाधिकस्थितिष्विति ॥ १२ ॥ पञ्चेन्द्रियतिरश्चामुत्कर्षत उपपातः सहस्रारं यावद- नां गतिः नवि० 18 वति, नरकेष्वपि समप्रेषु-सर्वास्वपि नरकपृथिवीषु, इदमत्र तात्पर्य-सङ्ख्यातायुष्कसंज्ञितिर्यक्पञ्चेन्द्रियाश्चतसृष्वपि गतिषूत्पद्यन्ते, केवलं | है देवगतौ सहस्रारकल्पमेव यावदुत्पद्यन्ते, न तु परत आनतादिषु, तथाविधयोग्यताऽभावादिति, तथा विकला-द्वित्रिचतुरिन्द्रिया युगल॥३२९॥ वर्जेषु तिर्यक्षु मनुष्येषु चोत्पद्यन्ते, न देवनारकेषु ॥ १३ ॥ असङ्ख्यजीविन:-असङ्ख्यवर्षायुषो नरास्तिर्यञ्चश्च ज्योतिष्कवर्जितेषु देवेषु ६ यान्ति, देवगतिं विमुच्य शेषे गतित्रये मोक्षे च नैव ते गच्छन्तीत्यर्थः, इह च यद्यपि सामान्येनासङ्ख्येयवर्षायुष्का नरतिर्यञ्चो भणितास्तथापि 'सूचकत्वात् सूत्रस्य' विशिष्टा एव खेचरतिर्यक्पञ्चेन्द्रिया अन्तरद्वीपजतिर्यग्नराश्च वेदितव्याः, तथाहि-असङ्ख्येयवर्षायुषो देवे त्पद्यमाना निजायुषः समस्थितिषु हीनस्थितिषु चोत्पद्यन्ते, नाधिकस्थितिषु, ततः पल्योपमासश्येयभागमात्रेणासङ्ख्येयवर्षायुषः खेचर|| तिर्यक्पञ्चेन्द्रिया अन्तरद्वीपजतिर्यग्नराश्च ज्योतिष्कवर्जेषु, उपलक्षणमेतत् , ज्योतिष्कसौधर्मेशानवर्जेपूत्पद्यन्ते, न ज्योतिष्कादिष्वपि, अधिकस्थितिषूत्पादाभावात् , ज्योतिष्केषु हि जघन्यतोऽपि पल्योपमाष्टमभागः सौधर्मेशानयोश्च पल्योपमं स्थितिरिति, शेषास्त्वसङ्ख्येयवर्षायुषो हैमवतादिक्षेत्रभाविनस्तथा सुषमसुषमादिषु त्रिष्वरकेषु भरतैरवतभाविनश्च तिर्यग्मनुष्या निजायुषः समहीनायुष्केषु सर्वेष्वपीशानान्तेषु गच्छन्ति, तत ऊर्द्ध तु सर्वथा निषेधः, यत ईशानादूर्द्ध सनत्कुमारादिषु जघन्यतोऽपि सागरोपमद्वयादिकैव स्थितिः, अस- 18॥ ३२९॥ यातवर्षायुषां तिर्यमनुष्याणां पुनरुत्कर्षतोऽपि त्रीण्येव पल्योपमानीति ॥ १४ ॥ तापसा-वनवासिनो मूलकन्दफलाहारा बालतप Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy