________________
SE0%
अजुयलतिरिनरेसु॥१३॥ नरतिरिअसंखजीवी जोइसवजेसु जंति देवेसु । नियआउयसमहीणाउएसु ईसाणअंतेसु ॥ १४ ॥ उववाओ तावसाणं उक्कोसेणं तु जाव जोइसिया । जावंति बंभलोगो चरगपरिवायउववाओ॥ १५ ॥ जिणवयउक्किट्ठतवकिरियाहिं अभवभवजीवाणं । गेविजेसुक्कोसा गई जहन्ना भवणवईसु ॥१६॥ छउमत्थसंजयाणं उववाउकोसओ अ सबढे। उववाओ सावयाणं उक्कोसेणऽचुओ जाव ॥१७॥ उववाओ लंतगंमि चउदसपुचिस्स होइ उ जहन्नो । उक्कोसो सबढे सिद्धिगमो वा अकम्मस्स ॥१८॥ अविराहियसामन्नस्स साहुणो सावयस्सऽवि जहन्नो। सोहम्मे उववाओ वयभंगे वणयराईसुं॥ १९॥ सेसाण तावसाईण जहन्नओ
वंतरेसु उववाओ। भणिओ जिणेहिं सो पुण नियकिरियठियाण विन्नेओ ॥२०॥ इह 'एगेंदियजीव'त्ति सामान्योक्तावपि न तेजोवायवो गृह्यन्ते, तेषां मनुष्येष्वेवानुत्पादात् , उक्तं च–'सत्तममहिनेरइया तेऊ वाऊ || अणंतरुव्वट्टा । नवि पावे माणुस्सं तहा असंखाउया सव्वे ॥१॥' [सप्तममहीनैरयिकास्तेजोवायू अनन्तरोद्वृत्ताः। नैव प्राप्नुवन्ति मानुष्यं |तथाऽसंख्यायुषः सर्वे ॥ १॥] तत एकेन्द्रियजीवा:-पृथिव्यम्बुवनस्पतयो युगलवर्जेषु-युगलधार्मिकवर्जितेषु सङ्ख्यातायुष्केष्वित्यर्थः | नरेषु तिर्यक्षु च यान्ति-उत्पद्यन्ते, न देवनारकासङ्ख्येयवर्षायुस्तिर्यग्नरेष्विति भावः, तथाऽमनस्कतिर्यञ्चोऽपि-असंज्ञिपञ्चेन्द्रियतिर्यञ्चो|ऽप्येवं-पूर्ववत् , सङ्ख्येयायुष्केषु नरतिर्यक्षु समुत्पद्यन्त इति भावः, नरकेऽपि च प्रथमे ते गच्छन्ति, इदमुक्तं भवति-असंज्ञिपञ्चेन्द्रियतिर्यचश्च चतसृष्वपि गतिषूत्पद्यन्ते, केवलं नरकदेवगत्योरुत्पद्यमानानाममीषां विशेषः, तत्र नरकगतौ प्रथमपृथिव्यामेव, न शेषासु, तत्रा
A5%80
Jain Education cernational
For Private & Personel Use Only
RIww.jainelibrary.org