SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ ३२८ ॥ व्यादीनां द्रष्टव्यं, अन्यथा तेजोलेश्याया अयोगात्, ततो बादरपर्याप्तेषु पृथिवीकायिकेष्वष्कायिकेषु प्रत्येक वनस्पतिषु चायाश्चतस्रः कृष्णनीलका- ४ १८९ पृपोवतेजोरूपा लेश्या भवन्ति, तेजोलेश्या कथमवाप्यते इति चेद्, उच्यते, ईशानान्तदेवानामेतेषूत्पादात्कियन्तमपि कालं तेजोलेश्यापि सम्भवति, यल्लेश्या हि जन्तवो म्रियन्ते परभवेऽपि तल्लेश्या एवोत्पद्यन्ते, न पुनः पाश्चात्यभवान्त्यसमयेऽन्यो लेश्यापरिणामोऽन्यश्चागामिकभवाद्यसमये, यदागमः “जल्ले साई दुब्वाई आइत्ता कालं करेइ तल्लेसेसु उववज्जइत्ति, [ यल्लेश्यानि द्रव्याणि आदाय कालं करोति तल्लेश्येषूत्पद्यते ] केवलं तिर्यङ्नरा आगामिभवसम्बन्धिलेश्याया अन्तर्मुहूर्तेऽतिक्रान्ते सुरनारकास्तु स्वस्वभव सम्बन्धिलेश्याया अन्तर्मूहूर्ते शेषे सति परभवमासादयन्ति, गर्भजतिर्यङ्मनुष्येषु षडपि लेश्याः तेषामनवस्थितलेश्याकत्वात् तथाहि - तिरयां पृथिवीकायिकादीनां नराणां सम्मूर्छिमगर्भजानां शुकुलेश्यावर्जा याः काश्चिल्लेश्याः सम्भवन्ति ताः प्रत्येकं जघन्यत उत्कर्षतश्चान्तर्मुहूर्तस्थितयः, शुकुलेश्या तु जघन्यतोऽन्तर्मुहूर्तावस्थाना उत्कर्षतः किश्चिन्यूननववर्षोनर्पूवकोटिप्रमाणेति, इयं चोत्कृष्टा स्थितिः पूर्वकोटेरुर्द्ध संयमावाप्तेरभावात् पूर्व कोट्यायुषः किञ्चित्समधिकवर्षाष्ट कादूर्द्धमुत्पादित केवलज्ञानस्य केवलिनोऽवसेया, अन्येषां तूत्कर्षतोऽप्यन्तर्मुहूर्वावस्थानैवेति शेषाणां - तेजोवायूनां सूक्ष्मपृथिव्य म्बूवनस्पतीनां साधारणानामपर्याप्तबादर पृथिव्यम्बुप्रत्येक वनस्पतीनां द्वित्रिचतुरिन्द्रियाणां सम्मूर्छिमपञ्चेन्द्रियतिर्यनराणां च तिस्रः- कृष्णनीलकापोतनामानो लेश्या भवन्तीति १८९ ।। १० ।। इदानीं 'एयाण जत्थ गइ'त्ति नवत्यधिकशततमं द्वारमाह Jain Education International एगेंदियजीवा जंति नरतिरिच्छेसु जुयलवज्जेसुं । अमणतिरियावि एवं नरयंमिवि जंति ते पढमे ॥ ११ ॥ तह संमुच्छिमतिरिया भवणाहिववंतरेसु गच्छति । जं तेसिं उववाओ पलियासंखेजआऊ ॥ १२ ॥ पंचिंदियतिरियाणं उववाक्कोसओ सहस्सारे । नरएसु समग्गेसुवि वियला For Private & Personal Use Only लेश्या १९० एकेन्द्रिया दीनां गतिः गा. १११० -११२० ॥ ३२८ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy