________________
१८७ एके
प्रव० सारोद्धारे तत्त्वज्ञानवि०
॥३२५॥
-k%*-*A*SHUSHUS
हणया अंगुलभागो असंखिज्जो ॥३॥ गन्भचउप्पय छग्गाउयाई भुयगेसु गाउयपुहुत्तं। पक्खीसु धणुपुहुत्तं मणुएसु य गाउया तिन्नि ॥४॥
न्द्रियादीओघपदे-सामान्यचिन्तायामेकेन्द्रिये पृथिव्यादिविशेषानाकाङ्कितानामेकेन्द्रियाणामित्यर्थः, विशेषचिन्तायां तरुगणेषु-प्रत्येकवनस्पती- नांतनुमानं | नामित्यर्थः उत्कर्षतः सातिरेक योजनसहस्रं शरीरप्रमाणमवसेयं, एतच्च समुद्रे गोतीर्थादिगतलतानलिननालाद्यधिकृत्य वेदितव्यं, अन्य
लगा.१०९९ त्रैतावदौदारिकशरीरस्यासम्भवात् , तथा पञ्चेन्द्रियतियंञ्चत्रिविधाः-जलचराः स्थलचराः खेचराश्च, जलचराः सम्मूर्छजा गर्भजाश्च पुनः
2-११०४ प्रत्येकमपर्याप्ताः पर्याप्ताश्चेत्येवं चतुर्विधाः, स्थलचरास्तु द्विविधा:-चतुष्पदाः परिसपश्चि, चतुष्पदाः पुनरपि सम्मूर्छजा गर्भजाश्च पुनः प्रत्येकमपर्याप्ताः पर्याप्ताश्वेत्येवं चतुर्विधाः, परिसास्तु द्विविधाः-उरःपरिसर्पा भुजपरिसश्चि, उभये अपि प्रत्येकं चतुष्पदवचतुर्विधाः, इत्येवं स्थलचराः सर्वेऽपि द्वादश विधाः, खेचरास्तु जलचरवञ्चतुर्विधाः, तदेवं विंशतिभेदानां तिरश्चां तनुमानचिन्तायां मत्स्यानां-जलचराणां | युगले-सम्मूर्छजगर्भजलक्षणे उरगेषु च-उरःपरिसपेंषु सर्पादिषु गर्भजेषु प्रत्येक परिपूर्ण योजनसहस्रमिति ॥ ९९ ।। ननु तनुप्रमाणमुत्सेधाङ्गुलेन 'उस्सेहपमाणओ मिणसु देह' इति वचनात् , समुद्रपाइदादीनां तु प्रमाणं प्रमाणाङ्गग्लेन, ततः समुद्रादीनां योजनसहस्रावगाह| नत्वात्तद्गतपद्मनालादीनामुत्सेधाङ्गलापेक्षयाऽत्यंतदैर्घ्य प्राप्नोतीत्यत आह-'उस्सेह'मित्यादि, 'ज'मित्यादि, उत्सेधाङ्गुलेन 'परमाणू रहरेणू | इत्यादिक्रमनिष्पन्नेन गुणित:-प्रमितः सन् योऽसौ जलाशयः-समुद्रगोतीर्थादिरिह-मनुष्यलोके योजनसहस्रप्रमाणो भवति, तत्र समुत्पन्न नलिन-पर्दा भणितमानं-पूर्वोक्तकिश्चित्समधिकयोजनसहस्रप्रमाणं विज्ञेयं, यत् पुनः प्रमाणाङ्गलानां योजनसहस्रमानेषु जलधिहदादिषु
॥३२५ | वरं-प्रधान पद्ममुत्पद्यते तज्जानीहि भूविकारं-पृथिवीविकारमिति । इदमुक्तं भवति-इह समुद्रमध्ये प्रमाणाखुलतो योजनसहस्रावगाहे
***
*
Jain Education Inte
For Private & Personal Use Only
www.jainelibrary.org