________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
॥३१८॥
ECECARRA%A9-
Noilet
पढमाए पुढवीए नेरइयाणं तु होइ उच्चत्तं । सत्त धणु तिन्नि रयणी छञ्चेव य अंगुला पुण्णा १७५ नार॥७७॥ सत्तमपुढवीऍ पुणो पंचेव धणुस्सयाई तणुमाणं । मज्झिमपुढवीसु पुणो अणेगहा म
कायुः झिम नेयं ॥ ७८ ॥ जा जम्मि होइ भवधारणिज अवगाहणा य नरएसु । सा दुगुणा बोडबा
१७६ नारउत्तरवेउवि उक्कोसा ॥७९॥ भवधारणिजरूवा उत्तरविउविया य नरएसु । ओगाहणा जहन्ना
कतनुः गा. अंगुलअस्संखभागो उ ॥८॥
१०७५-८० अवगाहते-अवतिष्ठते जीवोऽस्यामित्यवगाहना-तनुः शरीरमित्येकोऽर्थः, सा द्विधा-भवधारणीया उत्तरवैक्रिया च, भवे-नारकादावायुःसमाप्तिं यावदनवरतं धार्यतेऽसाविति भवधारणीया, स्वाभाविकं शरीरमित्यर्थः, सहजशरीरग्रहणोत्तरं-उत्तरकालं कार्यविशेषमाश्रित्य विविधा क्रियत इत्युत्तरवैक्रिया, एकैकाऽपि च द्विधा-जघन्या उत्कृष्टा च, तत्र प्रथमं तावत् प्रतिपृथिवि उत्कृष्टा भवधारणीया| ऽवगाहना प्रोच्यते-प्रथमायां रत्नप्रभायां पृथिव्यां नारकाणामुत्कर्षतो भवधारणीयावगाहनोश्चत्वं सप्त धनूंषि तिस्रो रत्नयः-त्रयो हस्ता इत्यर्थः, षडेव चाङ्गुलानि पूर्णानि, उत्सेधाङ्गुलेन सपादैकत्रिंशद्धस्ता इति भावः, सप्तमपृथिव्यां पुनः पञ्चैव धनुःशतान्युत्कर्षतो नारकाणां तनुमान-शरीरोच्छ्रयः, मध्यमपृथिवीपु-शर्कराप्रभाद्यासु तमःप्रभापर्यन्तासु पुनर्मध्यम-प्रथमसप्तमपृथिवीनारकतनुमानयोर्मध्यवर्ति | अनेकधा, पूर्वपूर्वपृथिवीत उत्तरोत्तरपृथिवीषु द्विगुणद्विगुणं तनुमानमुत्कर्षतो ज्ञातव्यं, तथाहि-रत्नप्रभानारकतनुमानाद् द्विगुणं शर्करा-3 प्रभायां-पञ्चदश धनूंषि द्वौ हस्तौ द्वादश चालानि देहमानं, एवं वालुकाप्रभायामेकत्रिंशद्धनूंषि एको हस्तः पङ्कप्रभायां द्वाषष्टिर्धषि ॥१८॥ द्वौ हस्तौ धूमप्रभायां पञ्चविंशं धनुःशतं तमःप्रभायां सार्धे द्वे धनुःशते तमस्तमःप्रभायां पञ्चैव धनुःशतानीति ।। ७७ ॥ सम्प्रति
महणोर
च, तत्र प्रथम
काणामुत्कर्षतो म
त्सेधाङ्गुलेन
D
Jan Education Internationa
For Private
Personel Use Only