SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे बत्त्वज्ञानवि० । ॥३१४॥ मत्तंगया य १ भिंगा २ तुडियंगा ३ दीव ४ जोइ ५ चित्तंगा ६ । चित्तरसा ७ मणियंगा ८ १७०प्राणगेहागारा ९ अणियणा य १०॥ ६७॥ मत्तंगएसु मज्जं सुहपेज्नं १ भायणा य भिंगेसु २। तुडि दशकम् यंगेसु य संगयतुडियाई बहुप्पगाराई ३॥ ६८ ॥ दीवसिहा ४ जोइसनामगा य एए करेंति १७१कल्पउज्जोयं ५। चित्तंगेसु य मलं ६ चित्तरसा भोयणढाए ७॥ ६९॥ मणियंगेसु य भूसणवराई ८ प्रदुदशकम् भवणाइ भवणरुक्खेसु ९ तह अणियणेसु धणियं वत्थाई बहुप्पयाराई १०॥ ७० ॥ गा. इह मत्-मदस्तस्याङ्ग-कारणं मदिरास्तद्ददतीति मत्ताङ्गदाः यद्वा मत्तस्य-मदस्याङ्ग-कारणं मदिरारूपं येषु ते मत्ताङ्गास्त एव मत्ता- १०६७-७० काः १ 'भिंग'त्ति भृतं-भरणं पूरणं तत्राङ्गानि-कारणानि भृताङ्गानि-भाजनानि, न हि भरणक्रिया भरणीयं भाजनं विना भवतीति तत्सम्पादकत्वाद् वृक्षा अपि भृताङ्गाः प्राकृतत्वाच भिंगा उच्यन्ते २ तथा त्रुटितानि-तूर्याणि तत्कारणत्वात् त्रुटिताङ्गाः ३ 'दीवजोइचितंग'त्ति इहाङ्गशब्दः प्रत्येकमभिसम्बध्यते, ततो दीप:-प्रकाशकं वस्तु तत्कारणत्वाद्दीपाङ्गाः ४ ज्योतिः-अग्निस्तत्र च सुषमसुषमायामग्नेरभावात् ज्योतिरिव यद्वस्तु सोष्मप्रकाशकमिति भावः तत्कारणत्वाज्ज्योतिरङ्गाः ४ तथा चित्रस्य-अनेकप्रकारस्य विवक्षाप्राधान्यात् माल्यस्य कारणत्वाच्चित्राङ्गाः ६ तथा चित्रा-विविधा मनोज्ञा रसा-मधुरादयो येभ्यस्ते चित्ररसाः ७ तथा मणीनां-मणिप्रधानाभरणानां कारणत्वान्मण्यङ्गाः ८ तथा गेहं-गृहं तदाकारो येषां ते गृहाकाराः ९ 'अणियण'त्ति विचित्रवनदायित्वान्न विद्यन्ते नग्नास्तनिवासिनो जना येभ्यस्तेऽनग्नाः १० इत्येते दश कल्पद्रुमा भवन्तीति ।। ६७ ॥ अथैतेषां मध्ये येषु यद्भवति तदाह-मत्ताङ्गकेषु कल्प- ॥३१४॥ मेषु सुखपेयं परमातिशयसंपन्नवर्णादिविशिष्टत्वेन पातुममिलषणीयं सुपक्केक्षुद्राक्षादिरसनिष्पन्नं मद्यं भवति, कोऽर्थः ? तेषां फलानि h Jain Education !! For Private & Personel Use Only B b w.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy