SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ प्रव० सा-15 णो-यथोक्तकर्मविकला भूमयोऽकर्मभूमयो भवन्ति, षण्णां पञ्चानां त्रिंशत्सङ्ख्यात्मकत्वात् , एताश्च सर्वा अपि सदा-सर्वकालं युगल- १६३ कमरोद्धारे धार्मिकजनानां स्थानं-आश्रयः, युगलधार्मिका एव नरतिर्यश्चस्तत्र वसन्तीति भावः, तथा दशविधा ये कल्पमहाद्रुमा वक्ष्यमाणस्वरूपा- | भूमयः तत्त्वज्ञा- स्तत्समुत्थेन-तदुत्पन्नेन भोगेन-अन्नपानवसनालङ्कारादिना प्रसिद्धा:-प्रख्याता इति १६४॥ ५४ ॥ ५५ ॥ साम्प्रतं 'अट्ट मय'त्ति पञ्च- १६४ अक नवि० षष्ट्यधिकशततमं द्वारमाह मभूमयः जाइ १ कुल २रूव ३ बल ४ सुय५ तव ६लाभि ७ स्सरिय ८ अट्ठ मयमत्तो। एयाई चिय बंधइ १६५मदा ॥३११॥ असुहाई बहुं च संसारे ॥५६॥ १६६ हिंजातिकुलरूपबलश्रुततपोलाभैश्वर्यस्वरूपैरष्टमिर्मदै:-अभिमानैमत्तः-परवशः प्राणी एतान्येव-जात्यादीन्यशुभानि-हीनानि बध्नाति-15 जाति- सामेदाः अर्जयति बहुं च-प्रभूतं कालं यावदस्मिन् संसारे परिभ्रमतीति शेषः, अयमर्थः-जातिमदं विदधानो जन्तुरन्यजन्मनि तामेव जाति | दागा.१०५३हीनां लभते विकटां च भवाटवी पर्यटतीति, एवमप्रेऽपि भावना कार्या, तत्र जाति:-मातृकी विप्रादिका वा कुलं-पैतृकमुमादिकं वा || रूपं-शरीरसौन्दर्य बलं-सामर्थ्य श्रुतं-अनेकशास्त्रावबोधः तपः-अनशनादि लाभ:-अभिलषितवस्तुप्राप्तिः ऐश्वर्य च-प्रभुत्वमिति, १६५ ॥ ५६ ॥ इदानीं 'दुन्नि सया तेयाला भेया पाणाइवायस्स ॥' इति षट्पष्ट्यधिकशततमं द्वारमाह भू १ जल २ जलणा ३ निल ४ वण ५ बि ६ति ७ चउ ८ पर्चिदिएहिं ९ नव जीवा । मणवयणकाय ३ गुणिया हवंति ते सत्तवीसंति ॥५७॥ एक्कासीई सा करणकारणाणुमइताडिया होइ। सधिय तिकालगुणिया दुन्नि सया होंति तेयाला (२४३) ॥ ५८॥ Jan Education Intematon For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy