SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ ITI नवि० प्रव० सा-18| इत्यर्थः तदेतत्प्रत्येकमेकस्य बादरोद्धारसागरोपमस्य सूक्ष्मोद्धारसागरोपमस्य च परिमाणं भवेदिति, दशभिर्बादरोद्धारपस्योपमकोटिकोटि- १५९साग रोद्धारे | भिरेकं बादरोद्धारसागरोपमं भवति, दशभिश्च सूक्ष्मोद्धारपल्योपमकोटिकोटिभिरेकं सूक्ष्मोद्धारसागरोपमं भवतीत्यर्थः ॥ २७ ॥ अथरोपमस्वरूतत्त्वज्ञा- सूक्ष्मोद्धारसागरोपमस्य प्रयोजनमाह-'जावइओ' इत्यादि, अर्धतृतीयप्रमाणानां व्याख्यानात् सूक्ष्मोद्धारसागरोपमाणां पञ्चविंशतिपल्य | पम् गा. | कोटिकोटिष्वित्यर्थः सूक्ष्मवालाग्रोद्धारोपलक्षितः समयराशिरित्यर्थः भवेत्-जायेत तावन्त एव लोके द्वीपाः समुद्राश्च भवन्ति, एतदुक्तं भवति १०२७-३२ -सार्धे सूक्ष्मोद्धारसागरोपमद्वये सूक्ष्मोद्धारपल्योपमानां पञ्चविंशतिकोटिकोटिवित्यर्थः यावन्तो वालाग्रोद्धारविषयाः समया भवन्ति ॥३०५॥ तावत्सङ्ख्यास्तिर्यग्लोके द्वीपसमुद्रा अपि सर्वे सम्भवन्तीत्यर्थः, इह च यद्यपि सूत्रे सामान्येनैवोक्तं तथापि सूक्ष्मोद्धारसागरोपमस्यैवेदं द्वीपसमुद्रसङ्ख्यानयनलक्षणं प्रयोजनमवसेयं, 'एएहिं सुहुमेहिं उद्धारपलिओवमसागरोवमेहिं दीवसमुदाणं उद्धारो पिप्पई' [एताभ्यां सूक्ष्मोद्धारपल्योपमसागरोपमाभ्यां द्वीपसमुद्राणामुद्धारो गृह्यते ] इति वचनात् , बादरोद्धारसागरोपमेण तु न किमपि प्रयोजनं, केवलं बादरे प्ररूपिते सूक्ष्मप्ररूपणा क्रमनिष्पन्नत्वात् सुखकर्तव्या सुखावसेया च भवतीत्यतस्तत्प्ररूपणामात्रं कृतं, एवं बादराद्धाक्षेत्रसागरोपमयोर्बादरपल्योपमत्रये च वाच्यमिति ॥ २८ ॥ अथ बादरं सूक्ष्मं चाद्धासागरोपममाह-'तहे'त्यादि, तथेति समुच्चये अद्धापल्योपमयो दरसूक्ष्मभेदभिन्नयोर्या प्रत्येकं कोटिकोटिर्दशमिर्गुणिता दश कोटिकोटय इत्यर्थः तदेतत्प्रत्येकमेकस्य बादराद्धासागरोपमस्य सूक्ष्माद्धासागरोपमस्य च प्रमाणं भवेत् , भावार्थस्तु उद्धारसागरोपमवदिति ॥ २९॥ अथ सूक्ष्माद्धासागरोपमप्रयोजनमाह-'सुहमे'त्यादि, सूक्ष्मेणा द्धासागरोपमस्य मानेन-प्रमाणेन सर्वेषां-नारकतिर्यगादिजीवानां कर्मस्थितिकायस्थितिभवस्थितयो भवन्ति ज्ञातव्याः, तत्र कर्मणांहै ज्ञानावरणादीनां स्थिति:-अवस्थानकालस्त्रिंशत्सागरोपमकोटीकोट्यादिरूपः कर्मस्थितिः, कायः-पृथिव्यादिकायोऽत्राभिप्रेतः, ततश्चैकस्मिन् ॥३०५॥ Jain Education in de For Private & Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy