SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ अस्पृष्टाश्च परिगृह्यन्ते ततः किं वालाप्रैः प्रयोजनं ?, एवं प्ररूपणा क्रियतां-उत्सेधाङ्गुलप्रमितयोजनायामविष्कम्भावगाढे पल्ये यावन्तो नभःप्रदेशा इति, सत्यमेतत् , केवलमनेन सूक्ष्मपल्योपमेन दृष्टिवादे स्पृष्टास्पृष्टभेदेन द्रव्यप्रमाणं क्रियते, यथा यैर्वालाप्रैः स्पृष्टा नभःप्रदेशास्तेषां प्रतिसमयमेकैकनभःप्रदेशापहारेण यत् बादरक्षेत्रपल्योपमं तत्प्रमाणान्येतानि द्रव्याणि, ये तु वालाप्रैः स्पृष्टा अस्पृष्टा वा नभःप्रदेशास्तेषां प्रतिसमयमेकैकनभःप्रदेशापहारेण यत् सूक्ष्मक्षेत्रपल्योपमं तावत्प्रमाणान्येतानि द्रव्याणि, ततो दृष्टिवादे वालाप्रैः प्रयोजनमिति तत्प्ररूपणा क्रियते इति १५८ ॥ २६ ॥ इदानीं 'अयरत्त्येकोनषष्ट्यधिकशततमं द्वारमाह उद्धारपल्लगाणं कोडाकोडी भवेज दसगुणिया। तं सागरोवमस्स उ एक्कस्स भवे परीमाणं ॥२७॥ जावइओ उद्धारो अड्डाइजाण सागराण भवे । तावइआ खलु लोए हवंति दीवा समुद्दा य ॥ २८॥ तह अडापल्लाणं कोडाकोडी भवेज दसगुणिया। तं सागरोवमस्स उ परिमाणं हवइ एगस्स ॥ २९ ॥ सुहुमेण उ अद्धासागरस्स माणेण सबजीवाणं । कम्मठिई कायठिई भवहिई होइ नायवा ॥ ३० ॥ इह खेत्तपल्लगाणं कोडाकोडी हवेज दसगुणिया । तं सागरोवमस्स उ एकस्स भवे परीमाणं ॥ ३१॥ एएण खेत्तसागरउवमाणेणं हविज नायत्वं । पुढविदगअगणिमारु यहरियतसाणं च परिमाणं ॥ ३२ ॥ 'उद्धारे'त्यादिगाथाषटुं, अतिमहत्त्वसाम्यात्सागरेण-समुद्रेणोपमा यस्य तत्सागरोपमं, तदपि त्रिधा-उद्धाराद्धाक्षेत्रसागरोपमभेदात् , लापुनरेकैकं द्विधा-बार सूक्ष्मं च, तत्र उद्धारपल्ययोः पूर्वोक्तस्वरूपयोर्बादरसूक्ष्मभेदमिन्नयोर्या प्रत्येक कोटीकोटिर्दशमिर्गुणिता दश कोटीकोटय Jain Education International For Private Personal Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy