SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ K | १५८पल्योपमस्वरूपं० गा. १०१८ २६ प्रव० सा- समुद्भियमाणा यावता कालेन सर्वात्मना निष्ठामुपयान्ति तावान् कालविशेषः सूक्ष्म क्षेत्रपल्योपमं, इदमप्यसयेयोत्सर्पिण्यवसर्पिणी रोद्धारे मानमेव केवलं पूर्वस्मादसमायेयगुणं, वालाग्रस्पृष्टनभःप्रदेशेभ्योऽस्पृष्टानामसंख्यातगुणत्वादिति । ननु यैर्वालाप्रैरेकान्ततो निचितमापूरिते तत्वज्ञा-जासति तस्मिन् पल्ये वह्नयादिकमपि सर्वथा नाकामति तत्र कथं तैर्वालाप्रैः अस्पृष्टा नभःप्रदेशाः सम्भाव्यन्ते ? येनोच्यते तैर्वालाप्रैनवि० रस्पृष्टा इति, अत्रोच्यते, वालाप्रेभ्योऽसङ्ख्येयखण्डीकृतेभ्योऽपि नभःप्रदेशानामत्यन्तसूक्ष्मत्वात् , तथा चात्रार्थे प्रअनिर्वचनरूप कामनयोगद्वारसूत्रं-"तत्थ णं चोयगे पण्णवगमेवं वयासी-अस्थि णं तस्स पल्लस्सागासप्पएसा जे णं तेहिं वालग्गेहिं अफुन्ना ?, हता| ॥३०४॥ अत्थि, जहा को दिहतो, से जहानामए एगे पल्ले सिया से णं कोहंडाणं भरिए तत्थ माउलिंगा पक्खित्ता तेवि माया तत्थ णं बिल्ला पक्खित्ता तेवि माया तत्थ णं आमलगा पक्खित्ता तेवि माया तत्थ णं बदरा पक्खित्ता तेवि माया तत्थ णं चणगा पक्खित्ता तेवि माया, एवमेएणं दिढतेणं अत्थि णं तस्स पल्लस्स आगासप्पएसा जेणं तेहिं वालग्गेहिं अणुप्फुन्ना" इति, [तत्र चोदकः प्रज्ञापकमेवमवादीत् |-सन्ति तस्य पल्यस्याकाशप्रदेशा ये तैर्वालाप्रैरस्पृष्टाः ?, हन्त सन्ति, यथा को दृष्टान्तः ?, तद्यथा नाम एकः पल्यः स्यात् स कूष्माण्डैभृतः तत्र मातृलिङ्गानि प्रक्षिप्तानि तानि मातानि तत्र बिल्वानि प्रक्षिप्तानि तान्यपि मातानि तत्रामलकानि प्रक्षिप्तानि तान्यपि मातानि तत्र बदराणि प्रक्षिप्तानि तान्यपि मातानि तत्र चणकाः प्रक्षिप्तास्तेऽपि माताः एवमनेन दृष्टान्तेन सन्ति तस्य पल्यस्याकाशप्रदेशा ये तैर्वालाप्रैन स्पृष्टाः ] तदेवमर्वाग्दृष्टयो यद्यपि यथोक्तपल्ये शुषिराभावतोऽस्पृष्टनभःप्रदेशान्न सम्भावयन्ति तथापि सूक्ष्माणामपि वाला प्राणां बादरत्वादाकाशप्रदेशानां पुनरतिसूक्ष्मत्वात्सन्त्येवासङ्ख्याता अस्पृष्टा नभःप्रदेशाः, दृश्यन्ते च निबिडतया सम्भाव्यमानेऽपि स्त-| सम्भादौ आस्फालितानां कीलिकानां प्रभूतानां तदन्तः प्रवेशः न चासौ शुषिरमन्तरेण भवतीति । ननु यद्याकाशप्रदेशा वालाप्रैः स्पृष्टा ॥३०४॥ Jan Education Intematon For Private Personel Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy