SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥ ३०२ ॥ *% *%*** Jain Education Intele पलियं हवंति वासा असंखिज्जा || २५ || बायरसुहुमायासे खेत्तपसाणुसमयमवहारे । बायरसुमं खेत्तं उस्सप्पिणीओ असंखेज्जा ॥ २६ ॥ 'पलिओ मे 'त्यादिगाथानवकम्, पल्यो - वर्तुलाकृतिर्धान्याधारविशेष: पल्यवत्पल्य: - पुरस्ताद्वक्ष्यमाणस्वरूपः तेनोपमा यत्र कालप्रमाणे तत्पस्योपमं तच्च त्रिधा-उद्धारपल्योपमं अद्धापल्योपमं क्षेत्रपल्योपमं च तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां चोद्धारेण द्वीपसमुद्राणां वा प्रतिसमयमुद्धरणम् - अपहरणमुद्धारः तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमं, तथा अद्धा - कालः स चेह प्रक्रमाद्वक्ष्यमाणवालाप्राणां तत्खण्डानां वा प्रत्येकं वर्षशतलक्षण उद्धारकालो गृह्यते, अथवा प्रस्तुताद्धापल्योपमपरिच्छेद्यो नारकाद्यायुष्कलक्षणः कालोऽद्धा तत्प्रधानं तद्विषयं वा पल्योपममद्धापल्योपमं, तथा क्षेत्रं विवक्षिताकाशप्रदेशस्वरूपं तदुद्धारप्रधानं पल्योपमं क्षेत्रपल्योपमं एतेषां च मध्ये पुनरेकैकं द्विभेदं ज्ञातव्यं - बादरं सूक्ष्मं च तत्र वालाप्राणां सूक्ष्मखण्डाकरणतो यथावस्थितानां स्थूलानां ग्रहणाद्वादरं तेषामेवास|यसूक्ष्मखण्डकरणतः सूक्ष्ममिति ॥ १८ ॥ कः पुनरसौ पल्यो येन पल्योपमे उपमा विधीयते ? इत्याह- 'ज' मित्यादि, नाम इति शिष्यस्य कोमलामन्त्रणे 'पलिओवमं' इत्यत्र प्राकृतत्वेन विभक्तिव्यत्ययात् सप्तमी 'पले' इत्यादावपि लिङ्गव्यत्ययात् पुंस्त्वं, ततश्च पल्यो|पमे - पल्योपमविषये धान्यपत्यवत्पल्यः प्रागुदिष्टः स विज्ञेयो, यः किमित्याह-यो विस्तीर्णः, कियदित्याह-योजनमुत्सेधाङ्गुलक्रमनिष्पन्नं, वृत्ताकारत्वाद्दैर्येणापि योजनमिति द्रष्टव्यं तच्च योजनं त्रिगुणं सविशेषं परिरयेण, भ्रमितिमङ्गीकृत्य सर्वस्यापि वृत्तपरिधेः किच्चिन्यून| षङ्गागाधिकत्रिगुणत्वादस्यापि पत्यस्य किश्चिन्यूनषा ( ० ९००) गाधिकानि त्रीणि योजनानि परिधिर्भवतीत्यर्थः, 'उषिद्धं' उच्चोऽपि तावदेव योजनमेवेत्यर्थः, आयामविष्कम्भाभ्यां प्रत्येकमेकयोजनमानः उच्चत्वेनापि योजनप्रमाणः परिधिना तु किश्चिन्यूनषङ्गागाधिक For Private & Personal Use Only १५८ प ल्योपमस्वरूपं० गा. १०१८ २६ ॥ ३०२ ॥ www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy