________________
%ACOCOCCESCRIO
तित्थयरा पाओवगया उ सिद्धिगया ॥२ ॥ अवसेसा अणगारा तीयपडुप्पन्नऽणागया सब्वे । केई पाओवगया पञ्चक्खाणिगिणी केई ॥ ३॥" [सर्वे सर्वाद्धायां एते सर्वज्ञाः सर्वकर्मभूमिषु सर्वगुरवः सर्वमहिताः सर्वे मेरौ अभिषिक्ताः ॥ १॥ सर्वामिर्लब्धिभिर्युक्ताः सर्वेऽपि च परिषहान् पराजित्य । सर्वेऽपि च तीर्थकराः पादपोपगताः सिद्धिगताः ॥ २॥ अवशेषा अनगाराः अतीतप्रत्युत्पन्नानागताः | सर्वे । केचित् पादपोपगताः प्रत्याख्यानिन इङ्गिनश्च केचित् ॥ ३॥] इति, तस्माद्भक्तपरिज्ञानं कनिष्ठं इङ्गिनीमरणं मध्यमं पादपोपगमनं तु ज्येष्ठमिति १५७ ॥ १७ ॥ इदानीं 'पलिओवमं' इत्यष्टपञ्चाशदधिकशततमं द्वारमाह
पलिओवमं च तिविहं उद्धारऽद्धं च खेत्तपलियं च । एक्केकं पुण दुविहं बायर सुहुमं च नायवं ॥१८॥ ज जोयणविच्छिन्नं तं तिउणं परिरएण सविसेसं । तावइयं उबिद्धं पल्लं पलिओवर्म नाम ॥ १९॥ एगाहियबेहियतेहियाण उक्कोस सत्तरत्ताणं । सम्म8 संनिचियं भरियं वालग्गकोडीहिं ॥ २०॥ तत्तो समए समए इक्किक्के अवहियंमि जो कालो । संखिज्जा खलु समया बायरउद्धारपल्लंमि ॥ २१ ॥ एकेक्कमओ लोमं कट्टमसंखिज्जखंडमदिस्सं । समछेयाणंतपएसियाण पल्लं भरिजाहि ॥ २२ ॥ तत्तो समए समए एक्कक्के अवहियंमि जो कालो । संखिन्ज वासकोडी सुहुमे उद्धारपल्लंमि ॥ २३ ॥ वाससए वाससए एक्कक्के बायरे अवहियंमि । बायरअद्धापलियं संखेजा वासकोडीओ ॥ २४ ॥ वाससए वाससए एक्कक्के अवहियम्मि सुहुमंमि । मुहुर्म अडा
+
Jain Education intama
For Private Personal Use Only
w.jainelibrary.org