________________
प्रव० सा
रोद्धारे
तत्त्वज्ञानवि०
॥ ३०१ ॥
Jain Education Intern
येन त्रीण्यपि मरणान्यवसेयानि, तथा 'धिइ'त्ति धृतिः - संयमं प्रति चित्तस्वास्थ्यं संहननं - शरीरसामर्थ्यहेतुर्ब्रऋषभ नाराचादि ततः समाहारद्वन्द्वे धृतिसंहननं तेन विशिष्टान्येतानि, इदमुक्तं भवति - यद्यपि त्रितयमप्येतत् 'धीरेणवि मरियव्वं कापुरिसेणावि अवस्स मरियव्वं । तम्हा अवस्समरणे वरं खु धीरतणे मरिडं ॥ १ ॥ [ धीरेणापि मर्त्तव्यं कापुरुषेणाप्यवश्यं मर्त्तव्यं तस्मादवश्यमरणे धीरत्वेनैव मर्त्तु वरं ॥ १ ॥ ] इत्यादिभावनातः शुभाशयवानेव प्रतिपद्यते फलमपि च वैमानिकता मुक्तिलक्षणं च त्रयस्यापि समानं, तथा चोक्तम् — “एयं पञ्चक्खाणं अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ व देवो हविज्ज अहवावि सिज्झिज्जा ॥ १ ॥” [ एतत् प्रत्याख्यानमनुपालय सुविहितः सम्यक् वैमानिको देवो वा भवेत् अथवापि सिध्येत् ॥ १ ॥ ] तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेव च तत्प्राप्तिरिति ज्येष्ठत्वादिस्तद्विशेष उच्यते, तथाहि - भक्तपरिज्ञामरणमार्थिकादीनामप्यस्ति यत उक्तम् - " सव्वावि य अज्जाओ सव्वेवि य पढमसंघयणवजा । सव्वेवि देसविरया पश्ञ्चक्खाणेण उ मरंति ।। १ ।।" [ सर्वा अप्यार्याः सर्वेऽपि च प्रथमसंहननवर्जा: । सर्वेऽपि च देशविरताः प्रत्याख्यानेनैव म्रियन्ते ॥ १ ॥ ] अत्र च प्रत्याख्यानशब्देन भक्तपरिचैव भणिता, तत्र प्राक् पादपोपगमादेरन्यथा भणनात्, इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव भवतीत्यार्यिका दिनिषेधत एवावसीयते, पादपोपगमनं तु नात्रैव विशिष्टतमधृतिमतां वज्रर्षभनाराचसंहननिनामेव च भवति, उक्तं च – “पढमंमि य संघयणे वट्टते सेलकुडसामाणा । तेसिपि य वोच्छेओ चोइसपुवीण वोच्छे ॥ १ ॥ [ प्रथमे च संहनने वर्त्तमाने शैलकुड्यसमानाः । तेषामपि च व्युच्छेदञ्चतुर्दशपूर्विणां व्युच्छेदे ॥ १ ॥ ] इति, तीर्थ| करसेवितत्वाच्च पादपोपगमनस्य ज्येष्ठत्वं, इतरयोश्च विशिष्टसाधुसेवितत्वादन्यथात्वं यतोऽभ्यधायि - " सव्वे सव्वद्धाए सम्बन्नू सञ्चकम्मभूमीसु । सव्वगुरु सव्वमहिया सव्वे मेरुम्मि अभिसित्ता ॥ १ ॥ सव्वाहिं लद्धीहिं सब्बेऽवि परिसहे पराजित्ता । सब्वेवि य ४
॥ ३०१ ॥
For Private & Personal Use Only
मरणानि १७
Quininelibrary.org