________________
प्रव० सारोद्धारे
तत्त्वज्ञानवि०
॥ २९८ ॥
मजोगविसन्ना मरंति जे तं वलायमरणं तु । इंदियविसयवसगया मरंति जे तं वसहं तु ॥ १० ॥ गारवपंकनिबुड्डा अइयारं जे परस्स न कहति । दंसणनाणचरिते ससल्लमरणं हवइ तेसिं ॥ ११ ॥ मोत्तुं अकम्मभूमिय नरतिरिए सुरगणे य नेरइए। सेसाणं जीवाणं तग्भवमरणं च केसिंचि ॥१२॥ तूण ओहिमरणं आवी (ई) यंतियंतियं चेव । सेसा मरणा सवे तब्भवमरणेण नायवा ॥ १३॥ अविरयमरणं बालं मरणं विरयाण पंडियं विंति । जाणाहि बालपंडियमरणं पुण देसविरयाणं ॥ १४॥ मणपज्जवोहिनाणी सुयमइनाणी मरंति जे समणा । छउमत्थमरणमेयं केवलिमरणं तु केवलिणो ॥ १५ ॥ गिद्धाइभक्खणं गिद्धपिट्ट उब्बंधणाइ बेहासं । एए दोन्निवि मरणा कारणजाए अणुनाया ॥ १६ ॥ मरणं भत्तपरिन्ना इंगिणि पायवगमणं च तिन्नि मरणारं । कन्नसमज्झिमजेट्ठा धिसंघयणेण उ विसिट्ठा ॥ १७ ॥
'आवीई' त्यादि, मरणशब्दस्य प्रत्येकमभिसम्बन्धादावीचिमरणं अवधिमरणं 'अंतियं'ति आत्यन्तिकमरणं आर्षत्वाच्चेत्थं निर्देशः एवमुतरत्रापि, 'वलायमरणं' ति वलन्मरणं वशार्त्तमरणं च अन्तःशल्यमरणं तद्भवमरणं बालमरणं तथा पण्डितमरणं मिश्रमरणं छद्मस्थमरणं केवलिमरणं 'वेहायसं 'ति वैहायसमरणं गृध्रपृष्ठं च मरणं 'भत्तपरिन्न'त्ति भक्तपरिज्ञामरणं इंगिनीमरणं पादपोपगमनमरणं चेति || ६ ||७|| एतानि क्रमशः स्वयमेव विवरीपुरावीचिमरणं तावदाह - ' अणुसमय' मित्यादि, अनुसमय - समयमाश्रित्य इदं च व्यवहितसमयाश्रयणतोऽपि भवतीति मा भूद्धान्तिरत आह-निरन्तरं - असान्तरमन्तरालाभावात् किं तदेवंविधं ? - 'आवीचिसंज्ञितं' आ - समन्तात् वीचय
Jain Education International
For Private & Personal Use Only
१५६ धान्यानि २४ १५७ मरणानि १७
गा. १००४
१७
॥ २९८ ॥
www.jainelibrary.org