SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ KARENSANSAACHECRORSC3%AC रालय ९ तिल १० मुग्ग ११ मासा १२ य ॥ ४ ॥ अयसि १३ हरिमंथ १४ तिउगड १५ निप्फाव १६ सिलिंद १७ रायमासा १८ य।इक्खू १९ मसूर २० तुवरी २१ कुलत्थ २२ तह धन्नय २३ कलाया २४ ॥५॥ धान्यानि चतुर्विशतिर्भवन्ति, यथा-यवाः १ गोधूमाः २ शालयो ३ ब्रीहयः ४ षष्ठिकाः ५ कोद्रवा ६ अणुकाः ७ कंगुः८ रालकः ९ तिला १० मुद्गा ११ माषाश्च १२ तथा अतसी १३ हरिमन्थाः १४ त्रिपुटिकाः १५ निष्पावाः १६ शिलिन्दा १७ राजमाषा १८ इक्षवः १९ मसूराः २० तुवर्यः २१ कुलत्था २२ स्तथा धान्यकं २३ कलायाः २४ इत्येतानि च प्रायेण लोकप्रसिद्धानि | प्रागुक्तान्येव, नवरं षष्टिकाः-शालिभेदः ये षष्टिरात्रेण पच्यन्ते, अणुका-युगन्धरी, बृहच्छिरा कङ्गुः अल्पतरशिरो रालकः, हरिमन्था:-कृष्णचणकाः शिलिन्दा-मकुष्टाः राजमाषा:-चवलकाः धान्यकं-कुसुम्भरी कलाया-अत्र वृत्तचणका इति १५६ ॥ ४ ॥५॥ अधुना 'मरणं सत्तरसभेयं ति सप्तपञ्चाशदधिकशततमं द्वारमाह आवीइ १ ओहि २ अंतिय ३ वलायमरणं ४ वसहमरणं च ५ । अंतोसल्लं ६ तम्भव ७ बालं ८ तह पंडियं ९ मीसं १०॥६॥छउमत्थमरण ११ केवलि १२ वेहायस १३ गिद्धपिट्टमरणं १४ च । मरणं भत्तपरिन्ना १५ इंगिणि १६ पाओवगमणं च १७॥७॥ अणुसमयनिरंतरमाविइसनियं तं भणंति पंचविहं । दवे खेत्ते काले भवे य भावे य संसारे ॥८॥ एमेव ओहिमरणं जाणि मओ ताणि चेव मरइ पुणो । एमेव आइअंतियमरणं नवि मरइ ताणि पुणो ॥९॥ संज COACANASAOTOCACASSACARAL Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy