________________
C
प्रव० सा-1
रोद्धारे तत्त्वज्ञानवि०
त्रैकाल्यवृत्तवि
वृत्तिः
॥२९
॥
प्राणांस्तावत्सर्वस्यापि लोकस्य रक्षतेति ॥ तथा कालविहीन-काललक्षणद्रव्यरहितं पूर्वोक्तं द्रव्यषट्कमेवास्तिकायाः-धर्मास्तिकायाधर्मा- स्तिकायाकाशास्तिकायपुद्गलास्तिकायजीवास्तिकायलक्षणाः प्रागुक्तस्वरूपाः पञ्चास्तिकाया इत्यर्थः, अथ यथा धर्मास्तिकाय इत्युक्तं तथा कालास्तिकाय इति कस्मान्नोच्यते ? इति चेत् , नैवं, प्रदेशबहुत्व एवास्तिकायत्वोपपत्तेः, अत्र च तन्नास्ति, अतीतानागतसमया(अन्थाग्रं१२०००)नां विनष्टानुत्पन्नत्वेन प्रज्ञापकप्ररूपणाकाले वर्तमानसमयरूपस्यैकस्यैव कालप्रदेशस्य सद्भावादिति, यद्येवमावलिकामुहूर्तदिवसादिप्ररूपणाया अप्यभावप्रसङ्गः प्राप्नोति, आवलिकादीनामप्यसङ्ख्येयसमयाद्यात्मकत्वेन प्रदेशबहुत्व एवोपपत्तेः, सत्यमेतत् , केवलं स्थिरस्थूलकायत्रयवर्तिवस्त्वभ्युपगमपरव्यवहारनयमतमवलम्ब्याऽऽवलिकादिकालप्ररूपणा, निश्चयनयमतेन तु तदभाव एवेति न कालेऽस्तिकायता ॥ ९७६ ।। पञ्च व्रतान्याह-'पाणिवहे'त्यादि, व्रतं-शास्त्रविहितो नियमः तस्य च प्रत्येकमभिसम्बन्धात्प्राणिवधव्रतमूषावादब्रतादत्तादानव्रतमैथुनव्रतपरिग्रहवतैरिह-जिनसिद्धान्ते पञ्च व्रतानि भणितानि । इतः पञ्च समिती: 'साहेमित्ति कथयामि, ॥९७७॥ |ता एवाह-'इरिये'त्यादि पूर्वार्ध, र्यासमिति षासमितिरेषणासमितिम्रहणसमितिः आदाननिक्षेपसमितिरित्यर्थः परिष्ठापनासमितिश्चेत्येताः पञ्च समितयः । व्रतसमितिस्वरूपं च षट्पष्टे सप्तषष्टे च द्वारे विस्तरेणोक्तमिति । अथ पञ्च गतीराह-पंचे'त्यादि उत्तराध, नारकगतितिर्यग्गतिनरगतिसुरगतिसिद्धगतिनामिकाः पञ्च गतयः, तत्र गम्यते-प्राप्यते स्वकर्मरज्जूसमाकृष्टैर्जन्तुभिरिति गतिः नारकाणां गति रकगतिः, तिरश्चा-एकेन्द्रियादीनां गति स्तिर्यग्गतिः, नराणां-मनुष्याणां गतिर्नरगतिः, सुराणां-देवानां गतिः सुरगतिः, सिद्धगतिस्तु कर्मजन्या
शास्त्रपरिभाषिता न भवति केवलं गम्यत इति गतिरिति व्युत्पत्तिसाम्यमात्रादिहोपात्तेति ॥ ९७८ ॥ अथ पञ्च ज्ञानानि चारित्राणि |चाह-नाणाई' इत्यादि, मतिश्रुतावधिमनःपर्ययकेवललक्षणैर्भेदैः पञ्च ज्ञानानि, एतानि चाने व्याख्यास्यन्ते, तथा चर्यते-गम्यते
ATE
॥२९१॥
in Education Intema
For Private Personel Use Only
w.jainelibrary.org