________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
%A5%EC
त्रैकाल्यवृत्तवि: वृतिः
॥२८
॥
प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः॥९७१॥ एयस्स विवरणमिणं तिछालमईयवहमाणेहिं । होइ भविस्सजुएहिं दवच्छकं पुणो एयं ॥ ९७२ ॥ धम्मस्थिकायदवं १ दवमहम्मत्थिकायनाम २च । आगास ३ काल ४ पोग्गल ५ जीवदयस्सरुवं च ६॥९७३ ॥ जीवा १ जीवा २ पुन्नं ३ पावा ४ऽऽलव ५ संवरो य ६ निज़रणा ७।बंधो ८ मोक्खो ९ य इमाई नव पयाइं जिणमयम्मि ॥९७४ ॥ जीवं छा इग १ वि २ ति ३ चउ ४ पणिदिय ५ अणिदियसरूवं ६ । छक्काया पुढवि १ जला २ चल ३ वाउ ४ वणस्सइ ५ तसेहिं ६॥९७५॥ छल्लेसाओ कण्हा १ नीला २ काऊ य ३ तेउ ४ पउम५सिया ६ । कालविहीणं दवच्छक्कं इह अस्थिकायाओ ॥९७६ ॥ पाणिवह १ मुसावाए २ अदत्त ३ मेहुण ४ परिग्गहेहि ५ इहं । पंच वयाई भणियाई पंच समिईओ साहेमि ॥९७७॥ इरिया १ भासा २ एसण ३ गहण ४ परिट्ठवण ५ नामिया ताओ । पंच गईओ नारय १ तिरि २ नर ३ सुर ४ सिद्ध ५ नामाओ॥९७८॥ नाणाई पंच मइ १ सुय २ ओहि ३ मण ४ केवलेहि ५ भणियाई । सामाइय १ छेय २ परिहार ३ सुहम ४
अहक्खाय ५ चरणाई ॥९७९॥ त्रयः कालाः समाहृतात्रिकालं त्रिकालमेव त्रैकाल्यमतीतादिकालत्रिकमित्यर्थः, द्रव्यषट्कं-धर्मास्तिकायादिभेदात् , नवमिः पदैःजीवादिभिस्तत्त्वैः सहितं-युक्तं द्रव्यषट्कमेव ज्ञातव्यं, तथा षट्शब्दस्य डमरुकमणिन्यायेनोभयत्र सम्बन्धात् षट् जीवा-एकेन्द्रिया
%254
॥२८॥
4 5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org