SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ९६२ ॥२८५॥ PCOCARRICS शुद्धसम्यक्त्वपुजपुद्गलान् वेदयतस्तस्यापि क्षायोपशमिकं सम्यक्त्वमवाप्यते, मनुष्यतिर्यग्भ्यो वा यः क्षायोपशमिकसम्यग्दृष्टि रकेषुत्पद्यते || सम्यत्तवतस्यैतत्पारभविकं लभ्यते, विराधितसम्यक्त्वो हि षष्ठीपृथिवीं यावत् गृहीतेनापि सम्यक्त्वेन सैद्धान्तिकमतेन कश्चिदुत्पद्यते, कार्मग्र-IDII स्यैकादिन्थिकमतेन तु वैमानिकदेवेभ्योऽन्यत्र तिर्यमनुष्यो वा वान्तेनैव क्षायोपशमिकसम्यक्त्वेनोत्पद्यते न गृहीतेनेति, यदा पुनः कश्चिन्मनुष्यो भेदाः नारकयोग्यमायुर्बन्धं विधाय पश्चात्क्षपकश्रेणिमारभते बद्धायुष्कत्वाच्च तां न समापयति केवलं दर्शनसप्तकं क्षपयित्वा क्षायिकं सम्यक्त्व- गा.९४२ मवाप्नोति, ततश्च मनुष्यायुस्त्रुटिसमये मृत्वा नारकेपूत्पद्यते तदा आद्यपृथिवीत्रयनारकाणां पारभविकं क्षायिकं सम्यक्त्वमवाप्यते, न तु| ताविकं, मनुष्यस्यैव तद्भवे क्षायिकसम्यक्त्वारम्भकत्वादिति, तथा वैमानिकदेवानां पणिदितिरियाण'त्ति व्याख्यानतो विशेषावगतौ पञ्चेन्द्रियाणां मनुष्याणां तिरश्वां वा सङ्ख्येयवर्षायुषामेवमेव-पूर्वोक्तमेव, त्रीण्यपि सम्यक्त्वानि भवन्तीत्यर्थः ॥ तत्र वैमानिकदेवानामौपशमिकं क्षायिकं च नारकवदेव, क्षायोपशमिकं त्वौपशमिकसम्यक्त्वानन्तरकालभावि तादविक, तिर्य मनुष्यो वा यः क्षायोपशमिकसम्यग्दृष्टिः सन् वैमानिकेषूत्पद्यते तस्यैतत्पारभविकं च लभ्यते, मनुष्यास्तु द्विविधाः सङ्ख्येयवर्षायुषोऽसहयेयवर्षायुषश्च, तत्र सयेयवर्षायुषां मनु-I घ्याणामापशमिकं सम्यक्त्वमनन्तरोक्तन्यायेन प्रथमसम्यक्त्वलाभकाले भवत्युपशमश्रेण्या वा, तदनन्तरकालादिभावि तु क्षायोपशमिकं ताद्भविकं, देवादीनां तु क्षायोपशमिकसम्यग्दृष्टीनां मनुष्येपूत्पत्तौ पारभविकं क्षायोपशमिकं, क्षायिकं तु क्षपकश्रेण्यां ताविक, नारकदेवानां क्षायिकसम्यग्दृष्टीनां मनुष्येषत्पत्तो पारभविकं तथैव, असयेयवर्षायुषां पुनर्मनुष्याणामौपशमिकं क्षायिकं च नारकवदेव वाच्यं, क्षायोपशमिकं तु तदनन्तरकालादिभावि ताद्भविक तथैव, तिर्यमनुष्यास्तु क्षायोपशमिकसम्यक्त्वयुक्ता वैमानिकेष्वेव जायन्ते | | |२८५॥ नान्यत्र, ये तु मिथ्यादृष्ट्यवस्थायां बद्धायुष्कत्वादेपूत्पद्यन्ते ते अवश्यं मरणसमये मिथ्यात्वं गत्वैवोत्पद्यन्ते इति पारभविकं क्षायोपश in Education For Private Personel Use Only Sw.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy