________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
९४१
॥२७७॥
एतैः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यत इति ॥ ९३६ ॥ 'छव्विहजयण'त्ति व्याख्यानयन्नाह-'नो अन्ने'यादि, 'नेवेत्यादि, १४८ संअन्यतीथिकान्-परदर्शनिनः परिव्राजकभिक्षुभौतिकादीन् अन्यतीर्थिकदेवांश्च-रुद्र विष्णुसुगतादीन् तथा स्वदेवानपि-अर्हत्प्रतिमालक्षणान् ज्ञाद्वार कुतीर्थिकैः-दिगम्बरादिमिर्गृहीतान्-खीकृतान् भौतिकादिभिर्वा परिगृहीतान् महाकालादीन् 'नो' नैव वन्दे वा न च 'नमस्यामि' गा. ९२६नमस्करोमि, तद्भक्तानां मिथ्यात्वादिस्थिरीकरणात् , तत्र वन्दनं-शीर्षाभिवादनं नमस्करणं-प्रणामपूर्वकं प्रशस्तध्वनिभिर्गुणोत्कीर्तनं, तथा * अन्यतीर्थिकैः पूर्वमनालप्तः सन् तान्नैवालपामि नापि संलपामि, तत्र आङ ईषदर्थत्वाद् ईषद्भाषणमालापनं पुनः पुनः सम्भाषणं संल-18 पनं, तत्सम्भाषणे हि तैः सह परिचयप्राप्त्या तत्प्रक्रियाश्रवणदर्शनादिमिर्मिध्यात्वोदयोऽपि स्यात्, प्रथमालप्तेन त्वसम्भ्रमं लोकापवादभयात् किञ्चित्स्वल्पं वाच्यमपीति, तथा तेषां-अन्यतीथिकानां ददामि नाशनादिकं-अशनपानखादिमस्वादिमवस्त्रपात्रादिकं, तहाने ह्या| त्मनोऽन्येषां च पश्यतां तेषु बहुमानसद्भावात्तदैव मिथ्यात्वगमनं, इह च परतीथिकानामशनादिदानमनुकम्पां विहाय प्रतिषिद्धं, अनुकम्पागोचरापन्नं तु तेषामपि दानं दातव्यं, यत उक्तम्- सव्वेहिंपि जिणेहिं दुजयजियरागदोसमोहेहिं । सत्ताणुकंपणहा दाणं न कहिंपि पडिसिद्धं ॥ १॥"[सर्वैरपि जिनैर्जितदुर्जयरागद्वेषमोहैः । सत्त्वानुकम्पायै दानं न कुत्रापि प्रतिषिद्धं ॥१॥] तथा तेषामेव -परतीर्थिकदेवानां तत्परिगृहीतजिनप्रतिमानां च पूजादिनिमित्तं न प्रेषयामि गन्धपुष्पादिकं आदिशब्दाद्विनयवैयावृत्त्ययात्रास्नात्रादिकं च तेषां न करोमीति, एतत्करणे हि लोकानां मिथ्यात्वं स्थिरीकृतं स्यात् , एताभिः परतीर्थिकादिवन्दननमस्करणालपनसंलपनाशनादिदा
॥२७७॥ नगन्धपुष्पादिप्रेषणलक्षणाभिः षड्वियतनाभिर्यतमानः सम्यक्त्वं नातिक्रमतीति ।। ९३७-९३८॥'छागार'ति वितन्वन्नाह-रायाभिओगो' इत्यादि, तत्राभियोजनं-अनिच्छतोऽपि व्यापारणमभियोगः राज्ञो-नृपतेरभियोगो राजाभियोगः, गण:-खजनादिसमुदायस्तस्या
ARREARSAARCARECHECK
Jan Education International
For Private
Personal Use Only