________________
प्रवासालाहर्तव्या-वर्जनीयाः, विशेषतस्त्वेतेषां स्वरूपं पठे आवकप्रतिक्रमणातिचारद्वारे प्रतिपादितमिति ॥ ९३३ ॥ अपभावणेति विवरी-IChri रोद्धारे पुराह-'पावयणी'त्यादि, प्रवचनं-द्वादशाङ्गं तदस्यास्यतिशयवदिति प्रावचनी-युगप्रधानागमः, धर्मकथा प्रशस्याऽस्यास्तीति धर्मकथी, तत्त्वज्ञा- कायः क्षीराश्रवादिलब्धिसम्पन्नः सजलजलधरध्वानानुकारिणा नादेनाक्षेपणीविक्षेपणीसंवेजनीनिर्वेदिनीलक्षणां चतुर्विधां जानितजनमनःप्रमोद-18 नवि० लाप्रथां धर्मकथां कथयति, वादिप्रतिवादिराभ्यसभापतिरूपायां चदुरजायां परिषदि प्रतिपक्षप्रतिक्षेपपूर्वकं खपक्षस्थापनार्थमवश्यं वदतीति
९४१ वादी, निरुपभवादलब्धिसम्पन्नत्वेन वावदूकवादिवृन्दारकवृन्दैरप्यमन्दीकृतवाग्विभव इति भावः, निमित्तं-त्रैकालिकलाभालाभप्रतिपादक ॥२७६॥
काशास्त्रं तद्वेत्त्यधीते वा स नैमित्तिकः सुनिश्चितातीतादिनिमित्तवेदीत्यर्थः, विप्रकृष्ट-अष्टमगधृतिकं दुस्तपं सपोऽसास्तीति तपस्वी 'वि
जत्ति मतुब्लोपाद्विद्यावान् विद्याः-प्रज्ञत्यादयः शासनदेवताः ताः सहायके यस स विद्यावान् वज्रस्वामिवत् , अजनवादलेपतिलकगुटिकासकलभूताकर्षणवैक्रियत्वप्रभृतयः सिद्धयः ताभिः सिद्धयति स्मेति सिद्धः, कवते-नवनवभशीवदयादिग्धैः पाकातिरेकरसनीयरसरस्यास्वादमेदुरितसहृदयहृदयानन्दैनिःशेषभाषावैदग्ध्ययहयर्गद्यपद्यप्रबन्धैर्वर्णनं करोतीति कविः, एते प्रावचन्यादयोऽष्टौ प्रभावयन्ति-स्वतः प्रकाशकखभावमेव देशकालाद्यौचित्येन सहायकरणात्प्रवचनं प्रकाशयन्तीति प्रभावकाः कथिताः, तेषां च कर्म प्रभावना, |सा च सम्यक्त्वं निर्मलीकरोतीति, अन्यत्र पुनरन्यथाऽष्टौ प्रभावका उक्तास्तथाहि-"अइसेसइडि १ धम्मकहि २ वाई ३ आयरिय ४ ४खवग ५ नेमित्ती ६ । विज्जा ७ रायागणसंमया ८ य तित्थं पभावंति ॥१॥” [अतिशेषर्धयो धर्मकथको वादी आचार्यः आपकः नैमित्तिकः विद्यासिद्धः राजगणसंमतश्च तीर्थ प्रभावयन्ति ॥ १ ॥] तत्र अतिशेषा-अवधिमनःपर्ययज्ञानामाँषध्यादयोऽतिशयास्ते तैर्वा
|॥२७६ ऋद्धिर्यस्य सोऽतिशेषद्धिः, राजसम्मता-नृपवल्लभाः गणसम्मता-महाजनादिबहुमता इति ॥ ९३४ ॥ भूसण'त्ति व्याचिख्यासुराह
Jain Education International
For Private Personal Use Only
www.jainelibrary.org