SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ प्रव० सा रोद्धारे तत्त्वज्ञानवि० ९२२ ॥२७१॥ हु असन्नी ॥९२१ ॥ सम्मद्दिवी सन्नी संते नाणे खओवसमिए यः। अस्सन्नी मिच्छमि दिहिवा १४४ संओवएसेणं ॥ ९२२॥ ज्ञाद्वार संज्ञानं संज्ञा ज्ञानमित्यर्थः, सा त्रिभेदा 'पढमेत्थ'त्ति प्रथमा-आद्या अत्र-एतासु 'तिसृषु संज्ञासु मध्ये दीर्घकालोपदेशिकी नाम, 5 गा. ९१८दीर्घकालमतीतानागतवस्तुविषयत्वेनोपदेशः-कथनं यस्याः सा दीर्घकालोपदेशी सैव दीर्घकालोपदेशिका, तथा तदितरे-द्वितीयतृतीये हेतु-IN वाददृष्टिवादोपदेशे, उपदेशशब्दस्य प्रत्येकममिसम्बन्धात् हेतुवादोपदेशा द्वितीया सञ्ज्ञा दृष्टिवादोपदेशा च तृतीयेत्यर्थः, तत्र हेतुः | कारणं निमित्तमित्यनन्तरं तस्य वदनं वादस्तद्विषय उपदेशः-प्ररूपणा यस्यां सा हेतुवादोपदेशा, तथा दृष्टिः-दर्शनं सम्यक्त्वं तस्य | | वदनं-वादो दृष्टीनां वादो दृष्टिवादः तद्विषय उपदेश:-प्ररूपणं यस्यां सा दृष्टिवादोपदेशेति ।। ९१८ ॥ अथ दीर्घकालोपदेशसंज्ञायाः | स्वरूपं प्रतिपिपादयिषुस्तया संज्ञिनमेवाह-'एयं' इत्यादि, एतत्करोम्यहं एतत्कृतं मया एतत्करिष्याम्यहं इत्येवं यस्त्रिकालविषयां वर्तमानातीतानागतकालत्रयवर्तिवस्तुविषयां संज्ञा-मनोविज्ञानं धारयति स दीर्घकालसंझी, दीर्घकाला-दीर्घकालोपदेशा संज्ञाऽस्यास्तीतिकृत्वा, स च गर्भजस्तिर्यक् मनुष्यो वा देवो नारकश्च मनःपर्याप्तियुक्तो विज्ञेयः, तस्यैव त्रिकालविषयविमर्शादिसम्भवात् , एष च प्रायः सर्व| मप्यर्थ स्फुटरूपमुपलभते, तथाहि-यथा चक्षुष्मान प्रदीपादिप्रकाशेन स्फुटमर्थमुपलभते तथैषोऽपि मनोलब्धिसम्पन्नो मनोद्रव्यावष्टम्भ| समुत्थविमर्शवशतः पूर्वापरानुसन्धानेन यथावस्थितं स्फुटमर्थमुपलभते, यस्य पुनर्नास्ति तथाविधखिकालविषयो विमर्शः सोऽसंज्ञीति | सामर्थ्याल्लभ्यते, स च सम्मूछिमपञ्चेन्द्रियविकलेन्द्रियादिविज्ञेयः, स हि स्वल्पस्वल्पतरमनोलब्धिसम्पन्नत्वादस्फुटमस्फुटतरमर्थ जा ॥२७१॥ नाति, तथाहि-संज्ञिपञ्चेन्द्रियापेक्षया सम्मूच्छिमपञ्चेन्द्रियोऽस्फुटमर्थ जानाति, ततोऽप्यस्फुटं चतुरिन्द्रियः ततोऽप्यस्फुटतरं त्रीन्द्रियः ततो + न्द्रयालिपलभते, यस्य पुलभते त्यैपोऽपि मनात Jain Educationtine For Private Personal Use Only
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy