SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ 964-%A 4 -% % % पिहुव्वेहाण रज्जुचउरंसमाणेण ॥ २॥ चत्तारि सहस्साई चउसटिजुआई उड़लोगम्मि । पनरससहस्स दुसयं छण्णउयं जायमुभएसि ॥ ३ ॥ चउसट्ठीऍ विहत्तं उणयाला दो सया हविजेवं । लोए धणरज्जूणं तिरियं चउरोति गाहत्थो ॥४॥” अथोर्द्धलोके यावत्सु खण्डकेषु यावन्तो देवलोका भवन्तीत्येतदाह-'छसु' इत्यादि, रुचकसमाद् भूभागादुपरिमुखेषु षट्सु खण्डकेयु, सार्धरज्जूप्रमाणे क्षेत्रे इत्यर्थः, द्विकं-सौधर्मेशानलक्षणं देवलोकद्वयं भवति, ततोऽप्युपरितनेषु चतुर्यु खण्डकेषु-रज्जूमाने क्षेत्रे सनत्कुमारमाहेन्द्ररूपं देवलोक* द्विकं भवति, ततोऽप्युपरि दशसु खण्डकेषु-अर्धतृतीयरज्जूप्रमिते क्षेत्रे भवन्ति ब्रह्मलोकलान्तकशुक्रसहस्रारस्वरूपाश्चत्वारो देवलोकाः, तदनु चतुर्यु खण्डकेषु-रज्जूपरिच्छिन्ने क्षेत्रे आनतप्राणतारणाच्युतनामकानां देवलोकानां चतुष्कं भवति, ततः सर्वोपरिवर्तिनि खण्डक|चतुष्टये-अन्तिमरज्जो नवप्रवेयकविजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तरविमानानि सिद्धिक्षेत्रं च भवंतीति ॥९१६॥ सम्प्रति रज्जूवरूपमाह-'सयंभु' इत्यादि, सकलद्वीपपयोधिपर्यन्तवर्तिनः स्वयम्भूरमणाभिधानजलनिषेः “पुरिम'त्ति पूर्ववेदिकान्तादा-12 रभ्य यावत्तस्यैव तोयधेरपरवेदिकान्तः एतावत्प्रमाणा उजूरदराजव्या, अनेन च रज्जूमानेनोच्छ्रयतो लोकश्चतुर्दशरज्जूप्रमाणो भवतीति | १४३ ॥ ९१७ ॥ इदानीं 'सज्ञाओ तिन्नित्ति चतुश्चत्वारिंशं शततमं द्वारमार सन्नाउ तिनि पढमेऽस्थ दीहकालोपएसिया नाम । तह हेउवायदिट्ठीवाउवएसा तदियराओ ॥ ९१८ ॥ एयं करेभि एवं कयं भए शमहं करिस्तानि । खो दीहकालसभी जो इय तिकालसन्नधरो ॥ ९१९ ॥ जे उण संचिंतेउं इहाणिद्वेसु विसयवत्थुसुं । वत्तंति नियत्तंति य सदेहपरिपालगाहे ॥ ९२०॥ पापण संपधिप काउनियापि दीहकालंनि ।ते हेउवायसन्नी निच्चेट्ठा हुति .. सा.४६ Jain Education Intema For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy