________________
प्रव० सा- रोद्धारे तत्त्वज्ञा
नवि०
॥२७
॥
तहस्तादिमानं व्यपदिशति, देशतोऽपि च दृष्टं दाहल्यादिधर्म परिपूर्णेऽपि वस्तुनि व्यवस्थति स्थूलदृष्टित्वादिति भावः, अत एव तन्मते- १४३लो. नैवात्र सप्तरज्जूबाहल्यता सर्वगताऽवगन्तव्या, आयामविष्कम्भाभ्यामपि यत्र देशोनसप्तरज्जूप्रमाणमिदं व्यवहारतस्तत्रापि प्रत्येकं सप्तर
कखण्ड| उजूप्रमाणता दृश्या, तदेवं व्यवहारनयमतेनायामविष्कम्भबाहल्यैः प्रत्येकं सप्तरज्जूप्रमाणो घनो जायते, एतच्च पट्टिकादौ लिखित्वा भा-५
कादि वनीयमिति ॥ ९१३ ॥९१४ ॥ इदानीं घनीकृतस्य लोकस्य रज्जूसङ्ख्यां प्रतिपादयितुमाह-'तिण्णि' इत्यादि, सर्वस्मिन्नपि चतुर्दश-*
सवालनाप चतुदश- गा.९०२रज्ज्वात्मके लोके घनीकृते त्रिचत्वारिंशदुत्तराणि त्रीणि शतानि रज्जूनां भवन्ति, अथ घनीकरणे कीहक्संस्थानो लोकः सम्पद्यते?, त
९१७ त्राह-'चउरंस होइ जयं' चतुरनं-सर्वतः समचतुरस्रं जगत्-लोको भवति, संवर्तितं सदिति शेषः, इयं च त्रिचत्वारिंशदुत्तरशतत्रयलक्षणा रज्जूसङ्ख्या सप्तानां घनेन 'समत्रिराशिहतिर्घन' इतिवचनादन्योऽन्यं त्रिस्ताडनेन जायते, एतदुक्तं भवति-संवर्तितस्य लोकस्यायामविष्कम्भबाहल्यानां प्रत्येकं सप्तरज्जूमानत्वात् सप्त सप्तकेन गुण्यन्ते जाता एकोनपञ्चाशत् साऽपि पुनः सप्तकेन गुण्यते जातानि त्रीणि शतानि त्रिचत्वारिंशानीति, एतच्च व्यवहारमाश्रित्योक्तं, निश्चयतस्तु एकोनचत्वारिंशदधिकशतद्वयसङ्ख्यानामेव घनरज्जूनां सम्भवात् , तथाहि-पट्पञ्चाशत्सङ्ख्यास्वपि पतिषु 'तिरियं चउरो दोसुं' इत्यादिगाथाकथितानि चतुरादीनि प्रतरखण्डकानि एकैकपतिगतानि पृथक्पृथग्वर्यन्ते, 'सदृशद्विराशिघातो वर्ग इतिवचनात् चतुष्कादयोऽकाश्चतुष्कादिभिरेव गुण्यन्ते इत्यर्थः, जाताः षोडशादयोऽङ्काः, तेषां च सर्वमीलने पञ्चदशसहस्राः षण्णवत्यधिके च द्वे शते खण्डकानां भवन्ति, अस्य च राशेर्पनरज्जूसमानयनाय चतुःषष्ट्या भागो हियते, ततो जायते एकोनचत्वारिंशदधिकद्विशतसङ्ख्या एव धनरज्जव इति, उक्तं च-'अह उवरिं छप्पन्ना पयरपञ्च
॥२७०॥ क्खदिदृखंडागं । वग्गं कुणह पिहु पिहु संजोगे तिजयगणियपयं ॥१॥ सहसेगारस दुसया बत्तीसहिया अहमि खंडाणं । समदीह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org