SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ 45645 प्रव० सा रोद्धारे तत्त्वज्ञानवि० ॥२६८॥ सर्वत्र प्राग्वदवसेया, तत ऊर्द्ध द्वयोः पतयोर्द्वादश द्वादश खण्डकानि, ततोऽपि तिसृषु पङ्क्तिषु दश दश खण्डकानि, ततोऽपि तिसपु पनिषु। १४३ लोअष्टावष्टौ खण्डकानि, तदनु द्वयोः पतयोः षद् षट् खण्डकानि ततोऽपि सर्वोपरिवर्तिन्योर्द्वयोः पतयोर्नाडीमध्यगतान्येव चत्वारि चत्वारि खण्डकानि भवन्तीति, इत्थं तावन्निजगुरुप्रदर्शितस्थापनानुसारतो रुचकादारभ्य लोकान्तं यावत् 'तिरियं चउरो दोसं' इत्यादिगाथाद्वयं कखण्डव्याख्यातं, अपरे तु वैपरीयेन पट्टेषु स्थापना पश्यन्त एतद्गाथाद्वयं लोकान्तादारभ्य लोकमध्यं यावद्व्याख्यानयन्तीति ।। ९०८ ॥ अथा कादि धोलोके सप्तस्वपि पृथिवीषु ऊ धोभावेन खण्डकान्याह-'ओयरियेत्यादि, अवतीर्य लोकान्ताल्लोकमध्यं समागत्य ततो लोकमध्याद् गा.९०२ -रुचकलक्षणादारभ्य सर्वत्र-सर्वासु पृथिवीषु त्रसनाडीमध्ये ऊर्ध्वाधोभावेन चत्वारि चत्वारि खण्डकानि ज्ञातव्यानि, त्रसनाड्यास्तु बहि ९१७ र्द्वितीयाद्यासु पृथिवीषु यथाक्रम खण्डकानां त्रिकं त्रिकं द्विकं द्विकमेकैकं च खण्डकं तावद् विज्ञेयं यावत् सप्तमी पृथ्वी, इयमत्र भावनारत्नप्रभायां तावत् सनाड्याः बहिः खण्डकानामभाव एव, ततः शर्कराप्रभाया उपरितनतलादारभ्य दक्षिणवामभागयोः प्रतिपति तिरश्चीनानि त्रीणि त्रीणि खण्डकानि तावदूधिोभावेन ज्ञेयानि यावत्सप्तमपृथिव्या अधस्तनो भागः, ततो वालुकाप्रभाया उपरितलादारभ्य उभयपार्श्वयोः खण्डकत्रयात्पुरतः पुनरपि त्रीणि त्रीणि खण्डकानि तावदवसेयानि यावत्सप्तमी पृथिवी, ततः पङ्कप्रभाया उपरि| तलादारभ्य द्वयोः पार्श्वयोः पूर्वोक्तखण्डकेभ्यः परतो द्वे द्वे खण्डके तावद्वगन्तव्ये यावत्सप्तमी पृथिवी, ततः पुनरपि धूमप्रभाया आ|रभ्य पार्श्वद्वयेऽपि द्वे द्वे खण्डके तावद्भवतो यावत्सप्तमी पृथिवी, ततो भूयोऽपि तमःप्रभाया आरभ्य पार्श्वद्वयोस्तावदेकैकं खण्डकं स्थापनीयं यावत् सप्तमी पृथिवी, ततः सप्तम्यामपि पृथिव्यां पूर्वोक्तखण्डकेभ्यः परत उभयपार्श्वयोरेकैकं खण्डकं प्रतिपति तावद्भवति ना॥२६८॥ यावत्सर्वाधस्तनी पङ्किरिति, तदेवमधोलोके ऊर्ध्वाधोभावेन खण्डकान्युक्तानि ।। ९०९ ॥ अथ तमस्तमःप्रभाया आरभ्य रत्नप्रभा याव Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy