________________
प्रव० सा
रोद्धारे तत्त्वज्ञानवि०
CACAKCCESSNESSION
९१७
॥२६७॥
प्रदेशवृद्धिः-तिर्यगङ्गुलासङ्ख्येयभागवृद्धिस्तावद् द्रष्टव्या यावदूर्द्धलोकमध्ये पञ्चमे ब्रह्मलोकाभिधे कल्पे विस्तरतः पञ्च रजवः, ततः१४३ लोपुनरप्यूर्ट्स प्रदेशहानिस्तावदवसेया यावत्सिद्धशिलाया उपरिष्टाल्लोकान्ते विस्तरत एकैव रज्जूः, घायां च-रत्नप्रभापराभिधानायां प्रथ- कखण्डमपृथिव्यां योजनानामसङ्ख्याताभिः कोटिभिर्बहुसमभूभिभागादतिक्रान्ताभिर्लोकमध्यं, इयमन्त्र भावना-इह सामस्त्येन चतुर्दशरज्ज्वात्मको कादि लोकः, स च त्रिधा भिद्यते, तद्यथा-ऊर्द्ध लोकस्तिर्यग्लोकोऽधोलोकश्च, तत्र तिर्यग्लोकस्य ऊधोऽपेक्षया अष्टादशयोजनशतप्रमाणस्य गा.९०२. मध्यभागे जम्बूद्वीपे रत्नप्रभाया बहुसमे भूमिभागे मेरुबहुमध्येऽष्टप्रादेशिको रुचकः, तत्र गोस्तनाकाराश्चत्वार उपरितनाः प्रदेशाश्चत्वारश्चाधस्तनाः, एष एव रुचकः सर्वासां दिशा विदिशां च प्रवर्तकः, एतस्माच्च रुचकादूर्वाधस्तिर्यग्लोकविभागाः, तथाहि-रुचकस्याधस्तादुपरिष्ठाच नव नव योजनशतानि तिर्यग्लोकः तस्य च तिर्यग्लोकस्याधस्तादधोलोकः उपरिष्टादूर्द्ध लोकः, देशोनसप्तरज्जूप्रमाण ऊर्द्धलोकः समधिकसप्तरज्जूप्रमाणोऽधोलोकः मध्येऽष्टादशयोजनशतोच्छ्रयस्तिर्यग्लोकः, ततो-रुचकसमभूतलभागादधोमुखमसङ्ख्याता योजनकोटीर्गत्वा रत्नप्रभायां चतुर्दशरज्ज्वात्मकस्य लोकस्य मध्यभागः परिपूर्णसप्तरज्जूप्रमाणो भवतीति ॥९०२॥९०३॥९०४॥ सम्प्रति लोकस्य संस्थानमाह-'हेटे'त्यादि, अधस्ताद्-अधोभागे अधोमुखमल्लकतुल्य:-अधोमुखीकृतसरावसहक्षाकारः, उपरि पुनः सम्पुटस्थित| योर्मल्लकयोः-शरावयोराकारमनुसरति लोकः, अयमर्थः-प्रथमं तावदेकं शरावमधोमुखमवस्थाप्यते सतलसोपरि द्वितीवमुपरिमुखं| तस्याप्युपरि तृतीयमधोमुखमित्येवं व्यवस्थितशरावत्रयसदृशाकारः सकलोऽपि लोको भवतीति, स च पश्चास्तिकायमयो-धर्माधर्माकाश-| जीवपुरललक्षणैः पञ्चभिरस्तिकायाप्तः ॥ ९०५॥ अथ चतुर्दशरज्ज्वात्मकमपि लोकमसत्कल्पनया खण्डकप्रविभागेन दिदर्शयिषुः | |२६७॥ खण्डकनिष्पादनाय तावदाह-'तिरिय'मित्यादि, तिर्यक-तिरश्चीनाः सप्तपञ्चाशत्सङ्ख्या रेखाः पट्टिकादौ स्थाप्यन्ते, ऊर्द्ध-उपर्यधोभा
Jan Education in
For Private Personel Use Only
Law.jainelibrary.org