________________
Jain Educatio
य सवहिं नेया । तिग तिग दुग दुग एक्किक्कगो य जा सत्तमी पुढवी ॥ ९०९ ॥ अडवीसा छater aratसा वीस सोल दस चउरो । सत्तासुवि पुढवीसुं तिरियं खण्डुयगपरिमाणं ॥ ९९० ॥ पंच सय बारमुत्तर हेट्ठा तिसया उ चउर अब्भहिया । अह उहुं अट्ठ सया सोलहिया खंडया सवे ॥ ९९९ ॥ बत्तीसं रज्जुओ हेट्ठा रुयगस्स हुंति नायवा । एगोणवीसमुवरिं इगवन्ना सङ्घपिंडेणं ॥ ९१२ ॥ दाहिणपास दुखंडा वामे संधिज विहियविवरीयं । नाडीजया तिरज्जू उहाहो सत्त तो जाया ॥ ९९३ ॥ हेट्ठाओ वामखंडं दाहिणपासंमि ठवसु विवरीयं । उवरिम तिरज्जु खंडं वामे ठाणंमि संधिज्ञा ॥ ९९४ ॥ तिन्नि सया तेयाला रज्जूणं हुंति सङ्घलोगम्मि । चउरंसं होइ जयं सत्तण्ह घणेणिमा संखा ॥ ९९५ ॥ छसु खंडगेसु य दुगं चउसु दुर्ग दस हुंति चतारि । च चकं गेवेजणुत्तराई चउकमि ॥ ९९६ ॥ सयंभुपुरिमंताओ अवरंतो जाव रज्जुमाणं तु । एण रज्जुमाणेण लोगो चउदसरजुओ ॥ ९९७ ॥
माघवत्याः - तमस्तमप्रभापराभिधानायाः सप्तमनरक पृथिव्यास्तलाद्- अलोकसंस्पर्शिनः सर्वाधस्तनभागादारभ्य ईषत्प्राग्भारायाः - सिद्धशिलायाः सर्वोपरितनतलं लोकान्तलक्षणं यावदूर्द्धाधोभागेन चतुर्दशरज्जूप्रमाणो लोको भवति, तस्य च लोकस्याधस्तात् - सप्तमष्टथिव्या | अधोभागे विस्तरतो देशोनाः सप्त रज्जवः, सूत्रकारेण स्वल्पत्वाद्देशोनत्वं न विवक्षितं, ततोऽधोलोकान्तादुपरि प्रदेशहानि: - तिर्यगङ्गुलासयेयभागद्दा निस्तावद् ज्ञातव्या यावद् भूतले तिर्यग्लोकमध्यवर्तिसमभूमिभागे विस्तरत एका रज्जूः, तदनु- समभूमिभागादुपरिमुखं
For Private & Personal Use Only
www.jainelibrary.org