SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ प्रव० सारोद्धारे तत्त्वज्ञानवि० ॥ २६१ ॥ Jain Education In एवेति, अत एव प्रागुक्तं 'एगं सव्वेसु पाएणे' ति १३८ ।। ८८८ ।। ८८९ ॥ इदानीं 'चउरो भासाउ'त्ति एकोनचत्वारिंशदुत्तरशततमं द्वारमाह पढमा भासा सच्चा १ बीया उ मुसा विवज्जिया तासिं । सच्चामुसा ३ असच्चामुसा ४ पुणो तह उत्थीति ॥ ८९० ॥ जणवय १ संमय २ ठवणा ३ नामे ४ रूवे ५ पडुच्चसचे य ६ । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसच्चे य १० ॥। ८९१ ॥ कोहे १ माणे २ माया ३ लोभे ४ पेज्जे ५ तव दोसे ६ य । हास ७ भए ८ अक्खाइय ९ उवधाए १० निस्सिया दसहा ।। ८९२ ॥ उप्पन्न १ विगय २ मीसग ३ जीव ४ अजीवे ५ य जीव अज्जीवे ६ । तह मीसगा अनंता ७ परित ८ अद्धा ९ य अद्धद्धा १० ॥। ८९३ ॥ आमंतणि १ आणमणी २ जायणि ३ तह पुच्छणी य ४ पनवणी ५ । पञ्चक्खाणी भासा ६ भासा इच्छानुलोमा य ७ ॥ ८९४ ॥ अणभिग्गहिया ८ भासा भासा य अभिग्गमि ९ बोद्धवा । संसयकरणी १० भासा वोयड ११ अधोयडा १२ चेव ॥८९५ ॥ भाष्यते इति भाषा, सा चतुर्विधा, तत्र प्रथमा भाषा सत्या, सन्तो-मूलोत्तरगुणास्तेषामेव जगति मुक्तिपदप्रदायकतया परमशोभनत्वात् अथवा सन्तो- विद्यमानास्ते च भगवदुपदिष्टा एव जीवादयः पदार्था अन्येषां कल्पनामात्ररचितसत्ताकतया तस्वतोऽसत्त्वात् तेभ्यो हिता सत्या, सत्याविपरीतस्वरूपा मृषा द्वितीया, उभयस्वभावा सत्यामृषा तासां चतसृणां भाषाणां मध्ये तृतीया, या पुनस्तिसृष्वपि भाषास्वनाधिकृता- तल्लक्षणायोगतस्तत्रानन्तर्भाविटी सा आम ब्रणाज्ञापनादिविषया असत्या मृषा तासां भाषाणां मध्ये चतुर्थीति ॥ ८९० ॥ For Private & Personal Use Only १३९ द्वारे भाषाच तुष्कम्.गा. ८९०-९५ ॥ २६१ ॥ ww.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy