SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 3 तोऽपि तदानी तथा फलान्याचख्युः, महालया शास्त्राणि 5 -45% रश्रावकाणां ते जनाः श्रावकजनयोग्यां धनवसनादिकां पूजां प्रचक्रिरे, तेऽपि तत्पूजया समुत्पन्नगस्तित्कालं स्वबुद्ध्या शास्त्राणि समासूध्य महीमन्दिरशय्यास्वर्णरूप्यलोहतिलकर्पासगोकन्यागजाश्वादेर्दानानि इहामुत्र च महाफलान्याचख्युः, महागृङ्ख्या च वयमेव दानायोचितं पात्रं अपरं सर्वमपात्रमित्याधुपदेशतः सर्वतो जनं विप्रतारयन्तोऽपि तदानीं तथाविधगुर्वभावाल्लोकानां गुरुतां गताः, एवमस्मिन् क्षेत्रे समन्ततस्तीर्थसमुच्छेदे सजाते श्रीशीतलस्वामितीर्थ यावदसंयतानामपि तेषां धिग्वर्णानां प्रथीयसी पूजा समजायतेति १० । एतानि च दशाप्याश्चर्याण्यनन्तेन कालेन-अनन्तकालादस्यामवसर्पिण्यां संवृत्तानीति । उपलक्षणं चैतान्याश्चर्याणि, अतोऽन्येऽप्येवमादयो । भावा अनन्तकालभाविन आश्चर्यरूपा द्रष्टव्याः, यदुक्तं पञ्चवस्तुके-'उवळक्खणं तु एयाईति ।। ८८५ ॥ ८८६ ॥ अथ कस्य तीर्थकृतः काले कियन्त्याश्चर्याणि जातानीत्येतदाह-'सिरी'त्यावि, श्रीऋषभनाथशीतलस्वामिनोस्तीर्ये एकैकमाश्चर्यमभूत् , तत्र श्रीऋषभनाथतीर्थे | एकसमयेनाष्टोत्तरशतसिद्धिः, शीतलस्वामितीर्थे च हरिवंशोत्पत्तिः, तथा मल्लिजिननेमिनाथयोरप्येकैकं, तत्र स्त्रीतीर्थ मल्लिजिनेनैव प्रवतितं, नेमिनाथतीर्थे च कृष्णस्यापरकंकागमनं संवृत्तं, तथा वीरजिनेन्द्रे गर्भहरणोपसर्गचमरोत्पाताभव्यपर्षच्चन्द्रसूर्यावतरणलक्षणानि पञ्चैवाश्वर्याणि क्रमेण जातानि, तथा एकमसंयतपूजालक्षणमाश्चर्य प्रायेण-बाहुल्येन सर्वेष्वपि तीर्थकरेषु सम्पन्नमिति ॥ ८८७ ॥ एतदेव स्पष्टतरं प्रतिपादयन्नाह–'रिसहे'गाहा 'इत्थी'गाहा, व्याख्यातार्थ चैतत् , नवरं 'पूया अस्संजयाण नवमजिणे' इति यदुक्तं तत्सर्वथा तीर्थोच्छेदजनितासंयतपूजाप्रारम्भमाश्रित्य द्रष्टव्यं, सुविधिस्वामिप्रभृतीनां शान्तिनाथपर्यन्तानामष्टानां तीर्थकृतामन्तरेषु सप्तसु तीर्थोच्छेदजावाया असंयतपूजायाः सद्भावात् , यत्पुनः श्रीऋषभनाथादिकाले मरीचिकपिलादीनामसंयतानां पूजा श्रूयते तत्तीर्थे प्रवर्तमान + 5 % Jain Education ateration % For Private Personal use only Law.jainelibrary.org
SR No.600108
Book TitlePravachan Saroddhar Uttararddh
Original Sutra AuthorN/A
AuthorNemichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages628
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy