________________
प्रच.सा-olोनारामा
दशकम्
से सूक्ष्मीभूय स्वामिपादयोरन्तरे प्राविशत्, शक्रोऽप्यस्दादि निश्रामन्तरेण नासुराणामिहागन्तुं स्वतः शक्तिः सम्भवतीति विचिन्त्यावधिज्ञानारोद्धारे
वगततयतिकरस्तीर्थकराशातनाभयात्त्वरितमागत्य स्वामिपादयोश्चतुरङ्गुलमप्राप्तं वनमुपसंजहार, स्वामिनं च क्षमयित्वा चमरमवोचत्तत्त्वज्ञा
IXIमुक्तोऽस्यहो भगवतः प्रसादानास्ति ते भयमिति, एवं चमरमाश्वास्य भूयोऽपि भगवन्तं नत्वा शक्रः स्वस्थानमगमत् , चमरोऽप्यमरेन्द्र गते नवि०
प्रभुपादद्वयान्तरान्निर्गत्य प्रणम्य च प्रभुं प्रास्तावीत् , यथा-श्रीमद्वीरजिनेन्द्र ! भद्रमतुलं तुभ्यं भवत्वन्वहं, यस्यानन्यसमानदिव्यमहि
|मव्यामिश्रया निश्रया । किश्चित्कर्म मनीषितं तनुमतां व्यातन्वतां सम्मुखीभूताप्याशु विपत्तिरेति निधनं सम्पत्तिरुज्जम्भते ॥१॥' एवं ॥२६ ॥
|च स्तुत्वा स चमरचञ्चापुरीमयासीत् ८ । तथाऽष्टभिरधिकं शतमष्टशतं ते सिद्धाः-निवृता अष्टशतसिद्धाः एकसमयेनेति शेषः, तथा |चास्मिन् भरतक्षेत्रे अस्यामवसर्पिण्यां भगवतः श्रीनाभेयस्य निर्वाणसमये श्रूयते अष्टोत्तरं शतमेकसमयेन सिद्धं, तथा चोक्तं सङ्घदासग|णिना वसुदेवचरिते-"भयवं उसमसामी जयगुरू पुव्वसयसहस्सं वाससहस्सूणयं विहरिऊण केवली अट्ठावयपव्वए सह दसहि समणसहस्सेहिं परिनिब्बाणमुवगओ चउद्दसमेणं भत्तेणं माघबहुले पक्खे तेरसीए अभीइणा नक्खत्तेणं एगूणपुत्तसएणं अट्ठहि य नत्तुएहिं सह एकसमएणं निब्बुओ, सेसाणवि अणगाराणं दस सहस्साणि अट्ठसयऊणगाणि सिद्धाणि तंमि चेव रिक्खे समयंतरेसु बहुसु' इति, इदमप्यनन्तकालजातमित्याश्चर्य, एतदाश्चर्यमुत्कृष्टावगाहनायामेव ज्ञातव्यं, मध्यमावगाहनायां तु अनेकशोऽपि अष्टोत्तरशतं सिध्यतीति नाश्चर्यम् ९ । तथा असंयता-असंयमवन्तः आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणस्तेषु पूजासत्कारः, सर्वदा हि किल संयता एव पूजाहाः, अस्यां त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्य, तथा च श्रूयते श्रीसुविधिस्वामिनिर्वाणात्कियत्यपि काले गते हुंडावसर्पिणीदोषात्साधूनामुच्छेदः समपद्यत, ततः स्थविरश्रावकान् धर्ममार्गानभिज्ञा जना धर्म पप्रच्छुः, अथात्मपरिज्ञानानुसारतः किञ्चिद्धर्म कथयतां तेषां स्थवि
॥२६
॥
SCORRECT
Jain Education Interational
For Private Personal Use Only
www.jainelibrary.org