________________
धर्म॥ ४६ ॥
| भेनस्खनिमित्तकलापान्तर्गत एव वस्तुनि खकार्य करिष्यति, न तद्यतिरिक्ते, ततः कथमुच्यते 'बइरित्तो जो सो जीवोत्ति पावेइ' इति ॥ ८२ ॥ उत्तरमाह
एवं पिसासयाभिन्नवत्थुपगता तु चेयणा कज्जं । धारादौ सति कुणति त्ति ण मज्जसत्तेवं ॥ ८३ ॥
'एवमपि' अस्यामपि कल्पनायां क्रियमाणायां, स्वाश्रयाद्भिन्ने वस्तुनि प्रगता सती चेतना कार्य कुर्यात् मदशक्ति| दृष्टान्तबलेन, मदशक्तिर्हि न स्वाश्रये कार्य करोति किंतु तस्मादन्यस्मिन् पानके, तथा चेतनापि तद्दृष्टान्तावष्टम्भेन स्वाश्रयाद्भूतसमुदायादन्यस्मिन् स्वकार्य कुर्यात् । एतदेवाह - ' आधारादौ सह कुणइ त्ति न मज्जसत्तेवमिति' न एवं यथा चेतना तथा इत्यर्थः, आधारादौ आधार उष्ट्रिका, आदिशब्दान्मद्यपरिग्रहः, तस्मिन् स्वाश्रयभूते मदशक्तिः करोति निजं कार्य, किंतु भिन्ने । ततश्चेतनापि दृष्टान्तावष्टम्भेन स्वाश्रयाद्भिन्ने स्वकार्य कुर्यात् । तथा च सति यो भिन्नः स जीव एवेति सिद्धं नः समीहितमिति ॥ ८३ ॥ पुनरपि परमाशङ्कमानमाह -
Jain Educational
सा खलु विसिट्टपाणगसंबंधगता तु चेतणा णेवं । कुणति सहावात मती ण जीवभावातों का जुत्ती ! ॥ ८४ ॥
For Private & Personal Use Only
संग्रहणिः
॥ ४६ ॥
www.jainelibrary.org