SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ********** | संग्रहणि. ॥४५॥ ** जीवस्स तु मयसत्ती पाणगपक्खम्मि मजसंजोगे। जायइ मजंगेहिंतो णातमसंगतं तेणं ॥७९॥ पानकपक्षे हि आश्रीयमाणे "मजंगेहिंतोत्ति" मद्याङ्गेभ्यो धातक्यादिभ्यो यत्समुत्पद्यते मद्यं सुरादि तेन सह संयोगे सति जीवस्यैव, तुरवधारणे, मदशक्तिर्भवतीत्यभ्युपगतं स्यात् । तेन कारणेन मद्याङ्गेभ्यो मदशक्तिरिवेति 'ज्ञातम्' उदाहरणमसंगतम् , साधनविकलत्वात् , पानकसापेक्षत्वेन केवलमद्याङ्गसमुदायमात्रात्मदशक्त्यभावादिति ॥७९॥ उक्खिवणपेरणादी सत्ती जह एत्थ देवदत्तस्स । कुंभादुक्खिवणगया दीसति तह मजसत्तीवि ॥ ८० ॥ उत्क्षेपणप्रेरणादिका शक्तिर्यथा देवदत्तस्य संवन्धिन्यपि सती कुम्भाधुत्क्षेपणगता दृश्यते तथा मदशक्तिरपि मद्याङ्गसमुदयविशेषात्मकमद्याश्रिता सती पानकगता दृश्यते, तेन यथा उत्क्षेपणादिका शक्तिः पुरुषस्य संबन्धिनी सती कुम्भाधुत्क्षेपणगतापि दृश्यमाना कुम्भादेरियं न पुरुषस्येति न शक्यते वक्तुं, तथा मदशक्तिरपि पानकगतापि दृश्यमाना पानकस्येयं न तु मद्यस्येति न शक्यं वक्तुं, ततो न ज्ञातमसंगतम् , साधनविकलत्वाभावादिति ॥ ८॥ अत्राह एवंपि भूतसमुदयवइरित्तगता तु चेयणा कजं । -SCRACCOUNCSC ॥४५॥ Jain Education intml For Private & Personel Use Only Haww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy