________________
धर्म
संग्रहणिः
॥४४॥
तदभावम्मि य भावो सिद्धो मोत्तेसु मोक्खवातीणं ।
आगमपामण्णातो जह तह उवरिं फुडं वोच्छं ॥ ७५॥ 'तदभावेऽपि' पृथिव्यादिभूतसमुदायाभावेऽपि, भावश्चैतन्यस्य, 'मुक्तेषु' क्षीणसकलकर्मसु, मोक्षवादिनामागमप्रामाण्यात्सिद्ध एव ।यथा चासौ सिद्धस्तथा उपरि सर्वज्ञसिद्धौ, स्फुटम्' अतीव व्यक्तं, वक्ष्य इति ॥७५॥ अत्र पर आह
सत्वेसि तओऽसिद्धो अतो असिद्धोत्ति तुल्लमेवेदं ।
भूतेहिं चेतन्नं जायइ विबुहाण जमसिद्धं ॥ ७६ ॥ सर्वेषां वादिनां 'तओत्ति' सको मोक्षोऽसिद्धोऽतोऽसिद्ध एव तदभावेऽपि चैतन्यस्य भाव इति । अत्रोत्तरमाह'तुल्लमेवेदमिति' इदमनन्तरोक्तं भवत्पक्षेऽपि तुल्यम् । तामेव तुल्यतां दर्शयति-भूएहिं इत्यादि' 'यद्' यस्मादू 'भूतेभ्यः' पृथिव्यादिभ्यश्चैतन्यं जायत इत्यपि 'विबुधानां' यथावस्थितवस्तुतत्त्ववेदिनामसिद्धम् , तत एतदपि न तात्त्विकमिति ॥ ७६॥ तदेवमन्वयव्यतिरेकाभावोपदर्शनेन तद्भावे भावादिति हेतुरसिद्धः उद्भावितः, सांप्रतं प्रागुपन्यस्तं मद्याङ्गेभ्यो मदशक्तिरिवेति दृष्टान्तं दुदूपयिपुरिदमाह
ण य मजंगेहिं इह मदसत्ती जुजती विणा जीवं ।
*
SACROSAROSAROSAROSAROKAR
॥४४॥
Jain Education
a
l
For Private Personel Use Only
|www.jainelibrary.org