SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ SAMSADGURASAALCRECAUSAKAL हि प्रत्यक्षसिद्धमप्यर्थमपहते तस्य लोकप्रतीतिरेव प्रायो बाधकप्रमाणं,यथा-अचन्द्रः शशीत्याद्यभिधातुः,अत आहजगतोऽपि प्रसिद्धानि जगत्प्रसिद्धानि यथोक्तचैतन्यविपरीतखभावत्वेन ॥५०॥ ता धम्मधम्मिभावो कहमेतेसिं ? तहब्भुवगमे य। अणुरूवत्ताभावे काठिण्णजलाण किन्न भवे ? ॥ ५१ ॥ 'ता' तस्मात्कथम् 'अनयोः' चैतन्यभूतसमुदाययोधर्मधम्मिभावो?, नैव कथंचनेति भावः, अत्यन्तवैलक्षण्येनानुरूपत्वाभावात् । तथापि तदभ्युपगमे दोषमाह-'तहेत्यादि' । अनुरूपत्वाभावेऽपि च 'तथा' धर्मधम्मिभावेनाभ्युपगमे क्रियमाणे काठिन्यजलयोरपि धर्मधमिभावः किन्न भवति ?, भवेदेवेति भावः, अनुरूपत्वाभावाविशेषात् , न च भवति, तस्मान्न चैतन्यस्य भूतसमुदायो धर्मी । तथा च प्रयोगः-न यस्य येन सह अनुरूपत्वं, न तस्य तं प्रति धमिभावः, यथा जलस्य काठिन्यं प्रति । नास्ति च भूतसमुदायस्य चैतन्यं प्रत्यनुरूपत्वमिति व्यापकानुपल|ब्धिः। न चासिद्धता हेतोः, 'विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणी' त्यनेन तस्याः प्रागेवापास्तत्वात् ॥५१॥ उपसंहरति तम्हा ण भूयधम्मो चेतन्नं णो य तस्समुदयस्स । Jain Education Inter For Private & Personel Use Only kiww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy