________________
धर्म
॥ ३२ ॥
जति ताव मतं धम्मो चेतन्नं कह ण अत्थि तो आता ! । अन्नेऽणुरुवेणं इमस्स जं धम्मिणा कज्जं ॥ ४९ ॥
यदि तावचैतन्यं 'धर्म्मा मतं' धर्मत्वेन प्रतिपन्नं, 'तो' ततः कथं नास्त्येवात्मेत्युच्यते, कथं नोच्यत ? इत्याह'यत्' यस्मादस्य चैतन्यस्य धर्मिणा भूतसमुदायमात्रादन्येन वोधादिखभावापेक्षया अनुरूपिणा कार्य, अनुरूपित्वा| भावे काठिन्यजलयोरिव धर्म्मधमिभावानुपपत्तेः ॥ ४९ ॥ न च चैतन्यं प्रति भूतसमुदायस्यानुरूपत्वमस्ति, यस्मात् - वोहसहावममुत्तं विसयपरिच्छेदगं च चेतन्नं ।
विवरीयसहावाणि य भूयाणि जगप्पसिद्धाणि ॥ ५० ॥
Jain Education International
वोधखभावं स्वयंविदितात्मरूपत्वात्, अमूर्त रूपाद्याकारविशेषविकलत्वात् विषयपरिच्छेदकं तद्ग्रहणपरिणामस्वभावत्वात्, 'चः' समुच्चये, चेतनस्य भावः कर्म वा चैतन्यम् । भूतानि पुनश्चैतन्यापेक्षया विपरीतस्वभावानि ॥ २ ॥ ३२ ॥ तथाहि न तानि बोधरूपाणि स्वसंवेदितात्मरूपत्वाभावात्, नामूर्त्तानि रूपाद्याकारविशेषत्वात् न विषय| परिच्छेदकानि बोधरूपत्वाभावे तद्ब्रहणपरिणामाभावात् । अस्मिंश्चार्थे सकललोकप्रसिद्धिरेव प्रमाणं नान्यत् । यो
संग्रहणिः.
For Private & Personal Use Only
www.jainelibrary.org