SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ततो-दानादीनां फलाभावप्रसङ्गात् अस्त्येव जीवः परलोकगामीति प्रतिपद्यतामिति, एतहषयति-'न संगतमिददमपी'ति ॥४०॥ तदेवासंगतत्वं भावयति पुट्टो केणइ भोतो देवो णस्थिति केइ सो आह। किं धम्मिओ गतो ता वाडीऍ अणेण जं तुलं ॥४१॥ 'भौतो' भस्मावगुण्ठितवपुः 'केनापि' प्रमाणमार्गविदा पृष्टो यथा-केचिदाचक्षते वादिनो-देवो नास्ति,तत्साधकप्रमाणाभावात् , तत्र किमुत्तरमिति । स एवं पृष्टः सन्नाह-यदि नास्ति देवस्तर्हि किमिति धाम्मिको देवार्चननिमित्त पुष्पानयनाय वाट्यांगत इति,ततश्च यथेदं वचनं प्रश्नाननुरूपत्वादसंगतं,तथा पूर्वोक्तमपि । 'यत्' यस्मात्तदपि तत्त्वतो ऽनेन भौतवचनेन तुल्यं, तत्साधकप्रमाणानभिधानात् । दानादिव्यवहारस्य च लोभमिथ्याज्ञानादितः कैश्चित् प्रवर्त्तितत्वादिति ॥४१॥ पुनरप्यन्यथा परमा(आ)शङ्कते सिय जातीसरणातो थणाहिलासातो चेव अस्थित्ति । जातिस्सरणमसिद्धं भूयसहावातो इतरंपि ॥ ४२ ॥ Jain Education inte For Private & Personel Use Only य ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy