________________
Jain Education Inte
| शब्दात्संवेगनिर्वेदानुकम्पास्तिक्यपरिग्रहः त एव लिङ्गानि गमकत्वात् तैर्गम्यः स भावधर्मो ज्ञातव्यः । स चानेकप्रकारः, सा चानेकप्रकारताऽस्य सम्यक्त्वभेदाभिधानादिना यथास्थानं निदर्शयिष्यते । अनेनैव च भावधर्मेणेहाधिकारः, अस्यैव धर्मशब्दान्वर्थयुक्तत्वात्, न नामादिरूपेण, तद्विकलत्वात् ॥ ३३ ॥ अमुमेव भावधर्ममिहा|धिकृतं चेतसि संस्थाप्याह
जीवम्म कम्मजोगे य तस्स सइ एस जुज्जई जम्हा । तं चैव ततो पुत्रं वोच्छामि सुतानुसारेणं ॥ ३४ ॥
'एप' प्रशमादिलिङ्गगम्यो जीवस्वभावलक्षणो भावधर्मो, यस्मात्सति जीवे तस्य जीवस्य कर्मयोगे च सति युज्यते, नान्यथा, तस्मात्तमेव जीवं तस्य कर्मयोगं च, पूर्व वक्ष्यामि पश्चाद्धर्मम् । कथं वक्ष्यामीत्यत आह- 'सुया| णुसारेणं' श्रुतस्य- आगमस्यानुसारेण, न स्वमनीषिकया ||३४|| तत्रानेकधा जीवविषया विप्रतिपत्तिरतस्तदपनोदार्थं यद्यत्खरूपविषया विप्रतिपत्तिस्तत्तत्स्वरूपविशिष्टं जीवं तावन्निर्दिदिक्षुराह -
जीवो अणादिणिहणोऽमुत्तो परिणामी जाणओ कत्ता । मिच्छत्तादिकतरस य णियकम्मफलस्स भोत्ता उ ॥ ३५ ॥
For Private & Personal Use Only
www.jainelibrary.org