________________
॥ २० ॥
साध्वादेर्या स्थापना क्रियते, स स्थापनाधर्मो विज्ञेयः, ननु धर्मवतः स्थाप्यमानत्वात्स स्थापनाधर्मवान् स्यान्न स्थाप-1 संग्रहणिः. नाधर्मः, तत्कथमुक्तं स स्थापनाधर्मो विज्ञेय इति?, नैष दोषः, धर्मधर्मवतोरभेदोपचारादिति ॥२९॥ द्रव्यधर्ममाह
सचित्तेतरभेदस्स होइ दवस्स जो खलु सहावो।
एसो उ दवधम्मोऽणुवउत्तस्सऽहव सुयमादी ॥ ३०॥ को सचित्तस्य-मनुष्यादेरचित्तस्य वा-धर्मास्तिकायादेर्यः खलु स्वभावः-चेतनायत्त्वादिलक्षणः, स किमित्याह-एसो
उदयधम्मो' 'तुः पुनरर्थे एप पुनद्रव्यधर्मो ज्ञातव्य इति शेषः । प्रकारान्तरमाह-'अणुवउत्तस्सऽहव सुयमाई हा अथवेति' द्रव्यधर्मस्य प्रकारान्तरतासूचने, श्रुतमिति श्रुतधर्म आदिशब्दाचारित्रधर्मपरिग्रहः, अनुपयुक्तस्य-श्रुतधर्मादिविषयोपयोगविकलस्य द्रव्यधर्मो विज्ञेयः, "अनुपयोगो द्रव्य"मितिवचनात् ॥३०॥ अधुना क्रमप्राप्त क्षेत्रधर्ममाचष्टे
इह दवं चेव णिवासमित्तपज्जायतो मतं खेत्तं ।
जो तस्सायसभावोऽमुत्तादी खेत्तधम्मो सो ॥ ३१ ॥ 'इह' प्रवचने "अजीवकाया धर्माधर्माकाशपुद्गलाः" "द्रव्याणि जीवाश्थे"ति (तत्त्वा० अ०५ सू०१-२) वचनात् १ पष्ठीतत्पुरुषं लक्षयित्वा कर्मधारयं लक्षयितुं ।
Jain Education in
For Private & Personel Use Only
www.jainelibrary.org