SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ संग्रहणि, धर्म // 210 // तम्हा नाणी जीवो तं पि य परलोगसाहगं सिद्धं / नाणण्णाणविवेगे उवायमो चेव निरवज्जो // 545 // तस्मादयं जीवो ज्ञानी-ज्ञानखभावः सिद्धः। तदपि च ज्ञानं परलोकसाधकं सिद्धम् / तथा ज्ञानाज्ञानविवेके चइदं सम्यग्ज्ञानमिदं च मिथ्याज्ञानमित्येवं ज्ञानाज्ञान विभागे च कर्त्तव्ये उपायो-हेतुर्ज्ञानं दृष्टेष्टाबाधितसमयमूलत्वानिरवद्यः सिद्धः / इति ज्ञायकत्वसिद्धिः॥ 545 // समर्थितं 'ज्ञायक' इति द्वारम् / / ROKASGAISROSAARISASI इति पूर्वार्द्धः / // 210 // इति श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 39. Jain Education Intematon For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy