SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ XOSALMANGAROORK ROCAREOGRECCAS "पढमं नाणं तओ दया एवं चिट्ठति सवसंजए। अन्नाणी किं काही ? किं वा णाही छेयपावगं ? ॥ ५४३ ॥" प्रथमम्-आदौ ज्ञानं जीवखरूपसंरक्षणोपायफलविषयं, ततः-तथाविधज्ञानसमनन्तरं दया-संयम एवम्-उक्तेन हा प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति-आस्ते सर्वः संयतः। यः स पुनरज्ञानी साध्योपायफलपरिज्ञानविकलः स किं करिष्यति?, नैव किंचित् , सर्वत्रान्धतुल्यत्वात् । किं वा कुर्वन् ज्ञास्यति छेकं-कालोचितं हितं पातकं वाहितविपरीतं, ततस्तत्करणं भावतोऽकरणमेव, घुणाक्षरकरणवत् ॥ ५४३॥ ततश्च, इय कह नाणेण अलं जुज्जइ वयणं इमं असंगस्स ? । अण्णाणं चिय संगो कारणकज्जोवयारातो ॥ ५४४ ॥ इतिः-एवमुक्तेन प्रकारेण चरणोपकारित्वे सति ज्ञानस्य कथमिदं वचनं युज्यते यदुत-ज्ञानेनालमसङ्गस्येति ।। यस्मादिहाज्ञानमेव कारणे कार्योपचारात् सङ्गस्ततोऽसङ्गस्याज्ञानरूपसङ्गपरिहाराय ज्ञानमेवोपादातुमुचितमिति स्थितम् ॥५४४ ॥ मूलत उपसंहारमाह Jain Education inte For Private Personel Use Only K w .jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy