________________
XOSALMANGAROORK ROCAREOGRECCAS
"पढमं नाणं तओ दया एवं चिट्ठति सवसंजए।
अन्नाणी किं काही ? किं वा णाही छेयपावगं ? ॥ ५४३ ॥" प्रथमम्-आदौ ज्ञानं जीवखरूपसंरक्षणोपायफलविषयं, ततः-तथाविधज्ञानसमनन्तरं दया-संयम एवम्-उक्तेन हा प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति-आस्ते सर्वः संयतः। यः स पुनरज्ञानी साध्योपायफलपरिज्ञानविकलः
स किं करिष्यति?, नैव किंचित् , सर्वत्रान्धतुल्यत्वात् । किं वा कुर्वन् ज्ञास्यति छेकं-कालोचितं हितं पातकं वाहितविपरीतं, ततस्तत्करणं भावतोऽकरणमेव, घुणाक्षरकरणवत् ॥ ५४३॥ ततश्च,
इय कह नाणेण अलं जुज्जइ वयणं इमं असंगस्स ? ।
अण्णाणं चिय संगो कारणकज्जोवयारातो ॥ ५४४ ॥ इतिः-एवमुक्तेन प्रकारेण चरणोपकारित्वे सति ज्ञानस्य कथमिदं वचनं युज्यते यदुत-ज्ञानेनालमसङ्गस्येति ।। यस्मादिहाज्ञानमेव कारणे कार्योपचारात् सङ्गस्ततोऽसङ्गस्याज्ञानरूपसङ्गपरिहाराय ज्ञानमेवोपादातुमुचितमिति स्थितम् ॥५४४ ॥ मूलत उपसंहारमाह
Jain Education inte
For Private
Personel Use Only
K
w
.jainelibrary.org