________________
धर्म
॥२०५॥
SA
नजइ पवत्तमाणं जं ण णिवारेइ तह चेव ॥ ५२६ ॥
संग्रहणिः ज्ञाते च पूर्वोक्तप्रकारेण तदुपदेशे-सर्वज्ञोपदेशे 'से' तस्योपदेशस्य एष एवार्थो मतो नत्वन्य इत्येतत् वक्ष्यमाणयतया ज्ञायते । तामेवाह-यत्-यस्मात् तथा चैव-यथा विवक्षितोपदेशवाक्योक्तप्रकारो ज्ञातस्तेनैव प्रकारेण प्रवर्त-1 मानं सन्तं न निवारयति ॥ ५२६॥
अन्नह य पवत्तंतं निवारती न य तओ पवंचेइ ।
जम्हा स वीयरागो कहणे पुण कारणं कम्मं ॥ ५२७ ॥ ___ अन्यथा च-यदि तस्योपदेशस्य विवक्षितोऽर्थी नाभिमतो भवेत् किंत्वन्य एव तदा यथाज्ञातेन प्रकारेण प्रवर्तमा-3 नं सन्तं निवारयेत् , हितार्थ हि भगवान् उपदिशति, ततो यद्यन्यथाऽपि तत उपदेशात्प्रवर्तमानं न निवारयेत् तर्हि
कथमसौ हितो भवेत् ?, ततो यथाज्ञातप्रकारप्रवृत्त्यनिषेधेन इदं विज्ञायते-एप एवार्थस्तस्योपदेशस्य सम्मत इति। हाथोच्येत-हित एवासी कथं ज्ञायते इत्याह-'नयेत्यादि'नच 'तउत्ति' सकः सर्वज्ञःप्रवधयति-तारयति. त(य)स्यात् ॥२०॥ स वीतरागः, रागग्रहणमुपलक्षणं क्षीणसकलरागद्वेपमोहः, प्रतारणं च रागादिदोपनिवन्धनमिति । यदि वीतराग१ प्रपञ्चयति इति क-ग-पुस्तकयोः ।
--
-like--00-00
Jain Education Intern
For Private & Personal Use Only
Aaw.jainelibrary.org