SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern स्ततः प्रयोजनाभावादुपदेशमपि कस्मात्प्रयच्छतीति चेत् । अत आह— 'कहणे पुण कारणं कम्मं' वीतरागस्यापि सतः भगवतः कथने - उपदेशे पुनः कारणं कर्म - तीर्थकरनाम, ततो न कश्चिद्दोष इति ॥ ५२७ ॥ एतदेव भावयतिअरहंतमादिवच्छछ्यादिजणितं अणुत्तरं पुण्णं । तित्थगरनामगोतं तस्सुदया देसणं कुणइ ॥ ५२८ ॥ यस्मादर्हदादिवत्सलता दिजनितम् — अर्हत्सिद्धप्रवचनादिवत्सलताऽभीक्ष्णज्ञानोपयोगादिजनितम् अनुत्तरं पुण्यं तीर्थकर नामगोत्रं - तीर्थ करनामसंज्ञं, तस्योदयात् भगवान् देशनां करोति । तस्मान्न तस्य वीतरागत्वादुपदेशो विरुध्यत इति ।। ५२८ ॥ ननु यदि भगवानपि सम्म ततोऽस्मादृशस्येव तस्याप्युपदेशो न प्रमाणं स्यादत आह ra तं विधायi केवलस्स भावेवि तस्स तो भगवं । सन्नू कयकिच्चो पमाणमिह देसणाए य ॥ ५२९ ॥ न च तत्, शब्दो यस्मादर्थे, यस्मान्न तत् - तीर्थकर नामकर्म केवलस्य सकलद्रव्यपर्यायज्ञानस्य विघातकं, 'तो' तस्मात्तस्य तीर्थकर नामकर्मणो भावेऽपि भगवान् अष्टमहाप्रातिहार्यैश्वर्यादिवान् सर्वज्ञो वीतरागत्वात् कृतकृत्यः For Private & Personal Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy