________________
धर्मः
संग्रहणि.
॥२०॥
अह तत्तो सवणाओ आयरियपरंपरा इदाणि पि ।
सवणे वि तविवक्खा णहि छ उमत्थस्स पञ्चक्खा ॥ ५०६ ॥ अयोच्येत-तदात्वे तत एव-सर्वज्ञात् साक्षात् श्रवणादर्थनियमनिश्चय इदानीं त्वाचार्यपरंपरकात् । अत्र दूपणमाह-सवणेवीत्यादि' न हि यस्मात्ततः साक्षात् श्रवणेऽपि तद्विवक्षा-तस्य सर्वज्ञस्य विवक्षा छद्मस्थस्य प्रत्यक्षा, तस्य ( तस्या ) अतीन्द्रियत्वात् , छझस्थस्य चातीन्द्रियार्थदर्शित्वाभावात् ॥ ५०६ ॥ यदि न तद्विवक्षा छद्मस्थस्य । प्रत्यक्षा ततः किमित्याह
तदभावम्मि य नजइ कहमिदमेसो इमस्सऽभिप्पातो ? ।
तस्साणुवादकरणे मिलक्खणातं फुडं चेव ॥ ५०७ ॥ तदभावे च-तद्विवक्षाप्रत्यक्षत्वाभावे च कथमिदं ज्ञायते एपोऽस्य सर्वज्ञस्याभिप्राय इति ?, नैव कथंचन । ततश्चेस्थमभिप्रायपरिज्ञानाभावे तस्य-सर्वज्ञोपदेशस्य आचार्यपरंपरकणानुवादकरणे-अनुवादे क्रियमाणे स्फुटमेवेह म्लेच्छज्ञातमुपढौकते ॥५०७॥ एतदेव भावयति
मिलक्खू अमिलक्खुस्स जहा वुत्ताणुभासए ।
॥२०॥
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org