________________
COMCHOCOCCAMECORDS
CRescoCOCOC
ण हेउं से वियाणेइ भासियं तऽणुभासइ ॥ ५०८ ॥ यथा म्लेच्छः-अनार्यदेशोद्भवोऽम्लेच्छस्य-आर्यदेशोत्पन्नस्योक्ताऽनुभाषकः सन् न हेतुं-प्रवृत्तिनिमित्तं 'से' तस्यो-IR ४क्तस्य विजानाति भाषितं तु-उक्तं तु केवलमनुभाषते ॥ ५०८॥
एवमन्नाणिया णाणं वदंता वि सयं सयं ।
निच्छयत्थं न याणंति मिलक्खुब अवोधिए ॥ ५०९ ॥ एवमज्ञानिका अपि खकं वकं ज्ञानं-सम्यग्ज्ञानं वदन्तो निश्चयार्थ-परमार्थ न जानन्ति म्लेच्छ इवाऽबोधितः-18 शब्दार्थमनवगमित इति । अत्र यद्यपि कदवलेपादात्मानं ते ज्ञानिनमभिमन्यन्ते तथापि ते परमार्थेनाऽज्ञानिन । एवेति पराभिप्रायं दर्शयितुमज्ञानिका इत्युक्तम् । तदेवं हेत्वभावेन सम्यग्ज्ञानस्य निश्चयाऽसंभवात् संभवे वा विप्रति|पत्तिहेतुतया परलोकप्रतिपन्धित्वात् न तत् श्रेय इत्युपपादितम् ॥ ५०९॥ सांप्रतमत्रैवाभ्युच्चयेन दूषणमाह
जं चाऽकजायरणे पवत्तमाणस्स जायई तिबो। परिणामो नाणिस्ता तत्तो बंधो वि तियो ति ॥ ५१०॥
C CCHOCOLORSCOM
Jain Education Inter
For Private & Personal Use Only
T
anelibrary.org