________________
s
यथास्थानं योजितः, न युज्यते तत्-प्रतिनियतताया निमित्तं किंचित् । कुत इत्याह-'अविशेषात्' आत्मघटादीनां ज्ञानाद्भिन्नरूपत्वेन विशेषाऽभावात् ।। ४८० ॥ परो भेदाविशेषेऽपि निमित्तमादर्शयति
समवाया संबंधो तेसिं तस्सेव तेहि णण केण?।
जति अन्नेणणवत्था अह उ सयं किन्न तेसिं पि? ॥ ४८१ ॥ । समवायात्सकाशात् यः परस्परं तयोर्ज्ञानात्मनोः संबन्धः स भेदाविशेषेऽपि प्रतिनियततायाः-ज्ञानमात्मन एव गुणो नान्येषामित्येवंरूपाया निमित्तमिति चेत् । अत्राह-'तस्सेवेत्यादि' तस्यैव समवायस्य ताभ्यां समवायिभ्यां सह केन संबन्धः स्यात् ?,किमन्येन समवायेन किंवा वरूपेणैव ?। तत्र यद्यन्येनेति पक्षस्तबनवस्था, तस्यापि खसमवायिभिः सह संवन्धस्य तदन्यसमवायबलादेव भावात्, तस्याप्यन्यत इति । अथ, तुः पूरणे, स्वयं खरूपेणेति पक्षस्ततः किन्न तयोरपि-ज्ञानात्मनोः गुणगुणिनोः खयं संबन्ध इप्यते ?, किमेतदर्द्धजरतीयमिति ॥४८१॥ अत्र पराभिप्रायं दूषयितुमाह
सिय सो उभयसहावो अप्पाणं ते य संघडावेति । सपरप्पकासधम्मो तहासहावा पदीवोव ॥ ४८२ ॥
Jain Education Inter
For Private & Personel Use Only
Plaw.jainelibrary.org