SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ संग्रहणि ॥१९२॥ C%ACOCOCALCASKAR तम्हा परिणामी खलु जीवो लोगप्पमाणओ सिद्धो। अधुणा जहेस णाता तह सुत्तादेसतो वोच्छं ॥ ४७५ ॥ तस्मात्परिणामी खलु जीवो लोकतः प्रमाणतश्च सिद्ध इति स्थितम् ॥ (इति) परिणामित्वसिद्धिः॥ समर्थितं मूलद्वारगाथो पन्यस्त परिणामित्वमिदानीं तु ज्ञायकत्वं समर्थयितुकामस्तदुपक्षेपं कुर्वन्नाह-'अहुणेत्यादि' अधुना यथा एष जीवो ज्ञाता भवति तथा सूत्रादेशतः वक्ष्ये ॥ ४७५ ॥ प्रतिज्ञातमेवाह णाता संवित्तीओ जीवो नहि नाणभिन्नरूवाणं । सा अत्थि घडादीणं तकज्जाऽदरिसणाउ ति ॥ ४७६ ॥ ज्ञाता-जखभावो ज्ञानादभिन्न इति प्रतिज्ञा। संवित्तेः-संविदानत्वादिति व्यतिरेकी हेतुः । व्यतिरेकमेवास्य विपक्षासाधयति 'नहीत्यादि' न हि-यस्मात् घटादीनां ज्ञानाद्भिन्नरूपाणां सा संवित्तिः-संविदानता अस्ति । कुत ? इत्याह'तत्कार्यादर्शनात्' तत्कार्यस्य-पर्यालोचनापूर्वकनियतप्रवृत्तिनिवृत्त्यादिलक्षणस्यादर्शनात् इति । तस्मादयं जीवः संवित्युपलब्धेर्ज्ञानादभिन्न इत्यनुमीयते । एतदुक्तं भवति-इयं संविदानता तावजीव एवोपलभ्यते नतु घटादौ, तद्यदि ज्ञानाद्भिन्नरूपेऽपि जीवे स्यात् ततो घटादावपि प्रसज्येत, भेदाविशेषात् , तथा च सति सर्ववस्त्वाश्रयतया भवेत् For Private Personal Use Only Clow.jainelibrary.org Jain Education
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy